Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 8

Uttara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[162]

[1][pts][than][bodh] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ āyasmā Uttaro Mahisavatthusmiṃ viharati Saṅkheyyake pabbate Dhavajālikāyaṃ.|| ||

Tatra kho āyasmā Uttaro bhikkhū āmantesi bhikkhavoti.

Bhadante ti te bhikkhū āyasmato Uttarassa paccassosuṃ.

Āyasmā Uttaro etad avoca:|| ||

2. Sādh'āvuso bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hotī ti.|| ||

3. Tena kho pana samayena Vessavaṇo Mahārājā uttarāya disāya dakkhiṇaṃ disaṃ gacchati kenaci-d-eva karaṇīyena.|| ||

Assosi kho Vessavaṇo Mahārājā āyasmato Uttarassa Mahisavatthusmiṃ Saṅkheyyake pabbate Dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ desentassa:|| ||

Sādh'āvuso bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hotī ti.|| ||

4. Atha kho Vessavaṇo Mahārājā seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva Mahisavatthusmiṃ Saṅkheyyake pabbate Dhavajālikāyaṃ antara-hito devesu Tāvatiṃsesu pātur ahosi.|| ||

Atha kho Vessavaṇo Mahārājā yena Sakko devānaṃ Indo ten'upasaṅkami,||
upasaṅkamitvā Sakkaṃ devānam Indaṃ etad avoca,|| ||

'Yagghe mārisa, jāneyyāsi, eso āyasmā Uttaro Mahisavatthusmiṃ Saṅ- [163] kheyyake Pabbate Dhavajālikāyaṃ bhikkhūnaṃ evaṃ dhammaṃ deseti:|| ||

Sādh'āvuso bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hotī ti.|| ||

5. Atha kho Sakko devānaṃ Indo seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ sammiñjeyya,||
evam eva devesu Tāvatiṃsesu antara-hito Mahisavatthusmiṃ Saṅkheyyake pabbate Dhavajālikāyaṃ āyasmato Uttarassa samukhe pātur ahosi.|| ||

Atha kho Sakko devānaṃ Indo yen'āyasmā Uttaro ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Uttaraṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Sakko devānaṃ Indo āyasmantaṃ Uttaraṃ etad avoca:|| ||

Saccaṃ kira bhante, āyasmā Uttaro bhikkhūnaṃ evaṃ dhammaṃ desesi:|| ||

Sādh'āvuso bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hotī ti.|| ||

'Evaṃ devānam indā' ti.|| ||

'Kiṃ pana'idaṃ Bhante, āyasmato Uttarassa sakaṃ paṭibhānaṃ,||
udāhu tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassā' ti?|| ||

6. 'Tena hi devānam Inda, upamaṃ te karissāmi,||
upamāya pi idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi devānam Inda, gāmassa vā nigamassa vā avidūre mahādhaññarāsi,||
tato mahā-jana-kāyo dhaññaṃ āhareyya kājehi pi piṭakehi pi ucchaṅgehi [164] pi añjalīhi pi.|| ||

Yo nu kho devānam Inda taṃ mahā-jana-kāyaṃ upasaṅkamitvā evaṃ puccheyya:|| ||

Kuto imaṃ dhaññaṃ āharathā ti?|| ||

Kathaṃ taṃ vyākaramāno nu kho devānam Inda,||
so mahā-jana-kāyo sammā vyākaramāno vyākareyyā' ti?|| ||

'Amumhā mahādhaññarāsimhā āharāmā ti kho bhante,||
so mahā-jana-kāyo sammā vyākaramāno vyākareyyā' ti.|| ||

Evam eva kho devānam Inda,||
yaṃ kiñci su-bhāsitaṃ sabbaṃ taṃ tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa,||
tato upādāy'upādāya mayañ c'aññe ca bhaṇāmā' ti.|| ||

7. Acchariyaṃ bhante, abbhutaṃ bhante,||
yāva su-bhāsitam idaṃ Bhante,||
āyasmatā Uttarena:|| ||

"Yaṃ kiñci su-bhāsitaṃ sabbaṃ taṃ tassa Bhagavato vacanaṃ arahato Sammā Sambuddhassa,||
tato upādāy-upādāya mayañ c'aññe ca bhaṇāmā' ti.|| ||

Ekam idaṃ bhante, Uttara,||
samayaṃ Bhagavā Rājagahe viharati||
Gijjhakuṭe pabbate acira-pakkante Devadatte.|| ||

Tatra kho Bhagavā Devadattaṃ ārabbha bhikkhū āmantesi:|| ||

Sādh'āvuso bhikkhu kālena kālaṃ attavipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ paravipattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ attasampattiṃ pacc'avekkhitā hoti,||
sādh'āvuso bhikkhu kālena kālaṃ parasampattiṃ pacc'avekkhitā hotī ti.|| ||

Aṭṭhahi bhikkhave, asad'Dhammehi Abhibhuto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Katamehi aṭṭhahi?|| ||

Lābhena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Alābhena bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Yasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Ayasena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Sakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Asakkārena bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Pāpicchatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

[165] Pāpa-mittatāya bhikkhave, abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||

Imehi kho bhikkhave, aṭṭhahi asad'Dhammehi aebhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho, atekicchā.|| ||

Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

8. Kathañ ca bhikkhave, bhikkhu attha-vasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ lābhaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ alābhaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ alābhaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ yasaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ yasaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ ayasaṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ ayasaṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ sakkāraṃ anAbhibhuyya viharato uppajjeyyuṃ āsāvā vighāta-pariḷāhā,||
uppannaṃ sakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ asakkāraṃ anAbhibhuyya viharato uppajjeyyuṃ āsavā vighāta-pariḷāhā,||
uppannaṃ asakkāraṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ pāpicchataṃ anAbhibhuyya viharato uppajjeyyu āsavā vighāta-pariḷāhā,||
uppannaṃ pāpicchataṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Yaṃ hi'ssa bhikkhave uppannaṃ pāpa-mittataṃ anAbhibhuyya viharato uppajjeyyuṃ āsāvā vighāta-pariḷāhā,||
uppannaṃ pāpa-mittataṃ abhibhuyya viharato evaṃsa te āsavā vighāta-pariḷāhā na honti.|| ||

Idaṃ kho bhikkhave, bhikkhu attha-vasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ alābhaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ yasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ ayasaṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya vihareyya,||
uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya vihareyya.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbam:|| ||

[166] 9. Uppannaṃ lābhaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ alābhaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ yasaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ ayasaṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ sakkāraṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ asakkāraṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ pāpicchataṃ abhibhuyya Abhibhuyya viharissāma,||
uppannaṃ pāpa-mittataṃ abhibhuyya Abhibhuyya viharissāma ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban ti.|| ||

10. Yāvatā bhante Uttara, manussesu catasso parisā:||
bhikkhū bhikkhuniyo upāsakā upāsikāyo||
nāyaṃ dhamma-pariyāyo kismiñci pati-ṭ-ṭhito.|| ||

Uggaṇhātu bhante,||
āyasmā Uttaro imaṃ dhamma-pariyāyaṃ,||
pariyāpuṇātu bhante,||
āyasmā Uttaro imaṃ dhamma-pariyāyaṃ,||
dhāretu bhante,||
āyasmā Uttaro imaṃ dhamma-pariyāyaṃ,||
attha-saṃhito ayaṃ bhante,||
dhamma-pariyāyo ādiBrahma-cariyako' ti.|| ||

 


Contact:
E-mail
Copyright Statement