Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 10

Kāraṇḍava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[168]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre.|| ||

Tena kho pana samayena bhikkhū bhikkhuṃ āpattiyā codenti.|| ||

So bhikkhu bhikkhūhi āpattiyā codiyamāno aññenaññaṃ paṭicarati,||
bahiddhā kathaṃ apanāmeti,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Atha kho Bhagavā bhikkhu āmantesi:|| ||

[169] 2. Dhamath'etaṃ bhikkhave puggalaṃ,||
niddhamath'etaṃ bhikkhave, puggalaṃ.|| ||

Apaneyyo so bhikkhave puggalo.|| ||

Kiṃ vo paraputta viheṭheti?|| ||

Idha, bhikkhave, ekaccassa puggalassa tādisaṃ yeva hoti||
abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṃghāṭipatta cīvaradhāraṇaṃ,||
seyyathā pi aññesaṃ bhaddakānaṃ bhikkhūnaṃ,||
yāv'assa bhikkhū āpattiṃ na passanti,||
yato ca khvāssa bhikkhū āpattiṃ passanti,||
tam enaṃ evaṃ jānanti:|| ||

'Samaṇadūsī'vāyaṃ samaṇapalāpo samaṇakāraṇaḍavo' ti.|| ||

Tam enaṃ iti viditvā bahiddhā nāsenti.|| ||

Taṃ kissa hetu?|| ||

Mā aññe bhaddake bhikkhū dūsesī ti.|| ||

3. Seyyathā pi, bhikkhave, sampanne yava-karaṇe yava-dūsī jāyetha,||
yava-palāpo yava-kāraṇḍavo.|| ||

Tassa tādisaṃ yeva mūlaṃ hoti,||
seyyathā pi aññesaṃ bhaddakānaṃ yavānaṃ.|| ||

Tādisaṃ yeva nālaṃ hoti,||
seyyathā pi aññesaṃ bhaddakānaṃ yavānaṃ.|| ||

Tādisaṃ yeva pattaṃ hoti,||
seyyathā pi aññesaṃ bhaddakānaṃ yavānaṃ,||
yāv'assa sīsaṃ na nibbattati,||
yato ca khvāssa sīsaṃ nibbattati.|| ||

Tam enaṃ evaṃ jātanti:|| ||

'Yava-dūsī'vāyaṃ yava-palāpo [170] yava-kāraṇḍavo' ti.|| ||

Tam enaṃ iti viditvā samūlaṃ uppāṭetvā bahiddhā yava-karaṇassa chaḍḍhenti.|| ||

Taṃ kissa hetu?|| ||

Mā aññe bhadrake yave dūsesī ti.|| ||

Evam eva kho bhikkhave idh'ekaccassa puggalassa tādisaṃ yeva hoti||
abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipatta cīvaradhāraṇaṃ,||
seyyathā pi aññesaṃ bhaddakānaṃ bhikkhūnaṃ||
yāv'assa bhikkhū āpattiṃ na passanti,||
yato ca khvāssa bhikkhū āpattiṃ passanti,||
tam enaṃ evaṃ jānanti:|| ||

'Samaṇadusī'vāyaṃ samaṇapalāpo samaṇakāraṇḍavo' ti.|| ||

Tam enaṃ iti viditvā bahiddhā nāsenti.|| ||

Taṃ kissa hetu?|| ||

Mā aññe bhadrake bhikkhū dūsesī ti.|| ||

4. Seyyathā pi, bhikkhave, mahato dhaññarāsissa vūvamānassa tattha yāni tāni dhaññāni daḷhāni sāravantāni,||
tāni eka-m-antaṃ puñjaṃ hoti,||
yāni pana tāni dhaññāni dubbalāni palāpāni,||
tāni vāto eka-m-antaṃ apavahati.|| ||

Tam enaṃ sāmikā sāmikā sammajjaniṃ gahetvā bhiyyo somattāya apasammajjanti.|| ||

Taṃ kissa hetu?|| ||

Mā aññe bhadrake dhaññe dūsesī ti.|| ||

Evam eva kho bhikkhave idh'ekaccassa puggalassa tādisaṃ yeva hoti||
abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipatta cīvaradhāraṇaṃ,||
seyyathā pi aññesaṃ bhaddakānaṃ bhikkhūnaṃ||
yāv'assa bhikkhū āpattiṃ na passanti,||
yato ca khvāssa bhikkhū āpattiṃ passanti,||
tam enaṃ evaṃ [171] jānanti:|| ||

'Samaṇa-dusī'vāyaṃ samaṇapalāpo samaṇakāraṇḍavo' ti.|| ||

Tam enaṃ iti viditvā bahiddhā nāsenti.|| ||

Taṃ kissa hetu?|| ||

Mā aññe bhadrake bhikkhū dūsesī ti.|| ||

5. Seyyathā pi, bhikkhave, puriso udapānapaṇāliyā atthiko tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya,||
so taṃ tad eva rukkhaṃ kuṭhāripāsena ākoṭeti.|| ||

Tattha yāni tāni rukkhāni daḷhāni sāravantāni,||
kuṭhāripāsena ākoṭitāni kakkhaḷaṃ paṭinadanti,||
yāni tāni rukkhāni antopūtīni avassutāni kasambu-jātāni,||
tāni kuṭhāripāsena ākoṭitāni daddaraṃ paṭinadanti.|| ||

Tam enaṃ mūle chindati,||
mūle chinditvā agge chindati,||
agge chinditvā anto su-visodhitaṃ visodheti,||
anto su-visodhitaṃ visodhetvā udapānapaṇāliṃ yojeti.|| ||

Evam eva kho bhikkhave idh'ekaccassa puggalassa tādisaṃ yeva hoti||
abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipatta cīvaradhāraṇaṃ,||
seyyathā pi aññesaṃ bhaddakānaṃ bhikkhūnaṃ||
yāv'assa bhikkhū āpattiṃ na passanti,||
yato ca khvāssa bhikkhū āpattiṃ passanti,||
tam enaṃ evaṃ jānanti:|| ||

'Samaṇadusī'vāyaṃ samaṇapalāpo samaṇakāraṇḍavo' ti.|| ||

Tam enaṃ iti viditvā bahiddhā nāsenti.|| ||

Taṃ kissa hetu?|| ||

Mā aññe bhadrake bhikkhū dūsesī ti.|| ||

[172] Saṃvāsāyaṃ vijānātha, pāpiccho kodhano iti,||
Makkhī thambhī palāsī ca issukī maccharī saṭho||
Sanhavāco janavati, samaṇo viya bhāsati,||
Raho karoti kaṭanaṃ pāpadiṭṭhi anādaro.||
Saṃsappī ca musā-vādī, taṃ viditvā yathā kathaṃ?||
Sabbe samaggā hutvāna, abhinibbajjayātha naṃ.||
Kāraṇḍavaṃ niddhamatha, kasambuñ āpakassatha.||
Tato palāpe vāhetha, assamaṇe samaṇamānino||
Niddhamitvāna pāpicche, pāpa-akācāragocare,||
Suddhāsuddhehi saṃvāsaṃ, kappayavho patissatā,||
Tato samaggā nipakā, dukkhass'antaṃ karissathā ti.|| ||

 


Contact:
E-mail
Copyright Statement