Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 19

Pahārāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[197]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Verañjāyaṃ viharati Naḷeru pucimanda-mūle.|| ||

Atha kho Pahārādo asurindo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho Pahārādaṃ asurindaṃ Bhagavā etad avoca:|| ||

"Api pana [198] Pahārāda, Asurā mahā-samudde abhiramantī" ti?|| ||

"Abhiramanti bhante, Asurā mahā-samudde" ti.|| ||

"Kati pana Pahārāda, mahā-samudde acchariyā abbhutā dhammā,||
ye disvā disvā Asurā mahā-samudde abhiramantī" ti?|| ||

"Aṭṭha bhante, mahā-samudde acchariyā abbhutā dhammā ye disvā disvā Asurā mahā-samudde abhiramanti.|| ||

Katame aṭṭha?|| ||

2. Mahā-samuddo bhante, anupubba-ninno anupubba-poṇo anupubba-pabbhāro na āyataken'eva papāto.|| ||

Yam pi bhante, mahā-samuddo anupubba-ninno anupubba-poṇo anupubba-pabbhāro na āyataken'eva papāto,||
ayaṃ bhante, mahā-samudde paṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

3. Puna ca paraṃ bhante, mahā-samuddo ṭhita-dhammo velaṃ nāti-vattati.|| ||

Yam pi bhante, mahā-samuddo ṭhita-dhammo velaṃ nāti-vattati,||
ayaṃ bhante, mahā-samudde dutiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

4. Puna ca paraṃ bhante, mahā-samuddo na matena kuṇapena saṃvasati,||
yaṃ hoti mahā-samudde mataṃ kuṇapaṃ taṃ khippaṃ eva tīraṃ vāheti, thalaṃ ussādeti.|| ||

Yam pi bhante, mahā-samuddo na matena kuṇapena saṃvasati.|| ||

Yaṃ hoti mahā-samudde mataṃ kuṇapaṃ taṃ khippaṃ eva tīraṃ vāheti, thalaṃ ussādeti,||
ayaṃ bhante, mahā-samudde tatiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

5. Puna ca paraṃ bhante, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū,||
Mahī,||
tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā- [199] samuddo tv'eva saṅkhaṃ gacchanti.|| ||

Yam pi bhante, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:||
Gaṅgā,||
Yamunā,||
Aciravatī,||
Sarabhū,||
Mahī,||
tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṃ gacchanti,||
ayaṃ bhante, mahā-samudde catuttho acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

6. Puna ca paraṃ bhante, yā kā ci loke savantiyo mahā-samuddaṃ appenti,||
yā kā ci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Yam pi bhante, yā kā ci loke savantiyo mahā-samuddaṃ appenti,||
yā kā ci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati,||
ayaṃ bhante, mahā-samudde pañcamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

7. Puna ca paraṃ bhante, mahā-samuddo eka-raso loṇa-raso.|| ||

Yam pi bhante, mahā-samuddo eka-raso loṇa-raso,||
ayaṃ bhante, mahā-samudde chaṭṭho acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

8. Puna ca paraṃ bhante, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
muttā||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṃ||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ.|| ||

Yam pi bhante, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṃ,||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ,||
ayaṃ bhante, [200] mahā-samudde sattamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

10. Puna ca paraṃ bhante, mahā-samuddo mahataṃ bhūtānaṃ āvāso.|| ||

Tatr'ime bhūtā:||
timī||
timiṅgalā||
timiramiṅgalā||
Asurā,||
nāgā,||
gandhabbā.|| ||

Santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā.|| ||

Yam pi bhante, mahā-samuddo mahataṃ bhūtānaṃ āvāso,||
tatirame bhutā:||
timi,||
timiṅgalā||
timiramiṅgalā,||
Asurā,||
nāgā,||
gandhabbā;||
santi mahā-samudde yojana-satikā pi atta-bhāvā,||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā,||
ayaṃ bhante, mahā-samudde aṭṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā Asurā mahā-samudde abhiramanti.|| ||

Ime kho bhante, mahā-samudde aṭṭha acchariyā abbhutā dhammā,||
ye disvā disvā Asurā mahā-samudde abhiramantī" ti.|| ||

 

§

 

"Api pana bhante, bhikkhū imasmiṃ Dhamma-Vinaye abhiramantī" ti?|| ||

"Abhiramanti Pahārāda, bhikkhū imasmiṃ Dhamma-Vinaye" ti.|| ||

"Kati pana bhante, imasmiṃ Dhamma-Vinaye acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramantī" ti?|| ||

10. "Aṭṭha Pahārāda imasmiṃ Dhamma-Vinaye acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

Katame aṭṭha?|| ||

11. Seyyathā pi Pahārāda mahā-samuddo anupubba-ninno anupbbapoṇo anupubba-pabbhāro na āyataken'eva pa- [201] pāto,||
evam eva kho Pahārāda imasmiṃ Dhamma-Vinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā,||
na āyataken'eva aññāpaṭivedho.|| ||

Yam pi Pahārāda, imasmiṃ Dhamma-Vinaye anupubbasikkhā anupbbakiriyā anupubbapaṭipadā,||
na āyataken'eva aññāpaṭivedho,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye paṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

12. Seyyathā pi Pahārāda, mahā-samuddo ṭhita-dhammo velaṃ nāti-vattati,||
evam eva kho Pahārāda, yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ,||
taṃ mama sāvakā jīvitahetū pi nātikkamanti.|| ||

Yam pi Pahārāda, mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ,||
taṃ mama sāvakā jīvitahetu pi nātikkamanti,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye dutiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

13. Seyyathā pi Pahārāda mahā-samuddo na matena kuṇapena saṃvasati,||
yaṃ hoti mahā-samudde mataṃ kuṇapaṃ,||
taṃ khippam eva tiraṃ vāheti thalaṃ ussādeti,||
evam eva kho Pahārāda, yo so puggalo du-s-sīlo pāpa-dhammo asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño,||
antopūti avassuto kasambu-jāto,
na tena saṅgho saṃvasati||
khippam eva sanni-patitvā ukkhipati,
kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno,||
atha kho so ārakā'va Saṅghamhā saṅgho ca tena.|| ||

Yam pi Pahārāda yo so puggalo du-s-sīlo pāpa-dhammo asucisaṅkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño,||
antopūti avassuto kasambu-jāto,||
[202] na tena saṅgho saṃvasati,||
khippam eva sanni-patitvā ukkhipati,||
kiñ cāpi so hoti majjhe bhikkhu-saṅghassa nisinno,||
atha kho so ārakā'va Saṅghamhā saṅgho ca tena,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye tatiyo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

14. Seyyathā pi Pahārāda, yā kāci mahā-nadiyo,||
seyyath'īdaṃ:||
Gaṅgā||
Yamunā||
Aciravatī||
Sarabhu||
Mahī,||
tā mahā-samuddaṃ patvā jahanti purimāni nāma-gottāni,||
mahā-samuddo tv'eva saṅkhaṃ gacchanti,||
evam eva kho Pahārāda, cattāro'me vaṇṇā,||
khattiyā||
brāhmaṇā||
vessā||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā jahanti purimāni nāma-gottāni,||
'Samaṇā Sakya-puttiyā'||
tv'eva saṅkhaṃ gacchanti.|| ||

Yam pi Pahārāda, cattāro'me vaṇṇā||
khattiyā||
brāhmaṇā||
vessā||
suddā,||
te Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā jahanti purimāni nāma-gottāni,||
'Samaṇā Sakya-puttiyā'||
tv'eva saṅkhaṃ gacchanti,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye catuttho acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

15. Seyyathā pi Pahārāda, yā ca loke savantiyo mahā-samuddaṃ appenti,||
yā kāci antalikkhā dhārā papatanti,||
na tena mahā-samuddassa ūnattaṃ vā pūrattaṃ vā paññāyati,||
evam eva kho Pahārāda, bahu ce pi bhikkhū anupādisesāya Nibbāna-dhātuyā parinibbāyanti,||
na tena Nibbāna-dhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati.|| ||

Yam pi Pahārāda, bahū ce pi bhikkhū anūpādisesāya [203] Nibbāna-dhātuyā parinibbāyanti,||
na tena Nibbāna-dhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye pañcamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

16. Seyyathā pi Pahārāda, mahā-samuddo eka-raso loṇa-raso,||
evam eva kho Pahārāda, ayaṃ Dhamma-Vinayo eka-raso vimutti-raso.|| ||

Yam pi Pahārāda, ayaṃ Dhamma-Vinayo eka-raso vimutti-raso,||
ayaṃ Pahārāda imasmiṃ Dhamma-Vinaye chaṭṭho acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

17. Seyyathā pi Pahārāda, mahā-samuddo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
muttā,||
maṇi,||
veḷuriyo,||
saṅkho,||
silā,||
pavāḷaṃ,||
rajataṃ,||
jāta-rūpaṃ,||
lohitaṅko,||
masāragallaṃ,||
Evam eva kho Pahārāda, ayaṃ Dhamma-Vinayo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:
cattāro sati-paṭṭhānā,||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Yam pi Pahārāda, ayaṃ Dhamma-Vinayo bahu-ratano aneka-ratano,||
tatr'imāni ratanāni,||
seyyath'īdaṃ:||
cattāro sati-paṭṭhānā||
cattāro samma-p-padhānā||
cattāro iddhi-pādā||
pañc'indriyāni||
pañca balāni||
satta bojjh'aṅgā||
Ariyo Aṭṭhaṅgiko Maggo,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye sattamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

18. Seyyathā pi Pahārāda mahā-samuddo mahataṃ bhūtānaṃ āvāso,||
tatr'ime bhūtā:||
timi||
timiṅgalā||
timi- [204] rapiṅgalā||
Asurā||
nāgā||
gandhabbā,||
santi mahā-samudde yojana-satikā pi atta-bhāvā||
dvi-yojana-satikā pi atta-bhāvā,||
ti-yojana-satikā pi atta-bhāvā,||
catu-yojana-satikā pi atta-bhāvā,||
pañca-yojana-satikā pi atta-bhāvā||
evam eva kho Pahārāda, ayaṃ Dhamma-Vinayo mahataṃ bhūtānaṃ āvāso,||
tatr'ime bhūtā:||
sot'āpanno,||
sot'āpatti phala-sacchi-kiriyāya paṭipanno,||
Sakad'āgāmī,||
Sakad-āgāmi phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi phala-sacchi-kiriyāya paṭipanno,||
arahā,||
arahattāya paṭipanno.|| ||

Yam pi Pahārāda, ayaṃ Dhamma-Vinaye mahataṃ bhūtānaṃ āvāso,||
tatr'ime bhūtā,||
Sot'āpanno,||
sot'āpatti phala-sacchi-kiriyāya paṭipanno,||
Sakad'āgāmī,||
Sakad-āgāmi-phala-sacchi-kiriyāya paṭipanno,||
Anāgāmī,||
Anāgāmi phala-sacchi-kiriyāya paṭipanno,||
arahā,||
arahattāya paṭipanno,||
ayaṃ Pahārāda, imasmiṃ Dhamma-Vinaye aṭṭhamo acchariyo abbhuto dhammo,||
yaṃ disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramanti.|| ||

Ime kho Pahārāda, imasmiṃ Dhamma-Vinaye aṭṭha acchariyā abbhutā dhammā,||
ye disvā disvā bhikkhū imasmiṃ Dhamma-Vinaye abhiramantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement