Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 22

Hatthigāmaka Ugga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[212]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vajjīsu viharati Hatthigāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave, acchariyehi abbhutehi dhammehi samannāgataṃ Uggaṃ gahapatiṃ Hatthigāmakaṃ dhārethā" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

3. Atha kho aññataro bhikkhu pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya yena Uggassa gahapatino Hatthigāmakassa nivesanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho Uggo gahapati Hatthigāmako yena so bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Uggaṃ gahapatiṃ Hatthigāmakaṃ so bhikkhu etad avoca:|| ||

[213] 4. "Aṭṭhahi kho tvaṃ gahapati,||
acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Katame te gahapati, aṭṭha acchariyā abbhutā dhammā yehi tvaṃ samannāgato Bhagavatā vyākato" ti?|| ||

"Na kho ahaṃ bhante, jānāmi,||
katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato.|| ||

Apica bhante, ye me aṭṭha acchariyā abbhutā dhammā saṃvijjanti te suṇāhi||
sādhukaṃ||
mana-sikarohi||
bhāsissāmī" ti.|| ||

"Evaṃ gahapatī" ti so bhikkhu Uggassa gahapatino Hatthigāmakassa paccassosi.|| ||

Uggo gahapati Hatthigāmako etad avoca:|| ||

5. "Yadāhaṃ bhante, Nāgavane paricārento Bhagavantaṃ paṭhamaṃ durato'va addasaṃ.|| ||

Saha dassanen'eva me bhante, Bhagavato cittaṃ pasīdi surāmado ca pahiyyi.|| ||

Ayaṃ kho me bhante, paṭhamo acchariyo abbhuto dhammo saṃvijjati.|| ||

So kho ahaṃ bhante, pasanna-citto Bhagavantaṃ payirupāsiṃ.|| ||

Tassa me Bhagavā ānupubbī-kathaṃ kathesi,||
seyyath'īdaṃ:||
dāna-kathaṃ||
sīla-kathaṃ||
sagga-kathaṃ||
kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi.|| ||

6. Yadā maṃ Bhagavā aññāsi kalla-cittaṃ mudu-cittaṃ vinīvaraṇa-cittaṃ udagga-cittaṃ pasanna-cittaṃ,||
atha yā Buddhānaṃ sāmukkaṃ-sikā Dhamma-desanā,||
taṃ pakāsesi:||
dukkhaṃ||
samudayaṃ||
nirodhaṃ||
Maggaṃ.|| ||

Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya,||
evam eva kho me tasmiṃ yeva āsane virajaṃ vīta-malaṃ Dhamma-cakkhuṃ udapādi,||
'yaṃ kiñci samudaya-dhammaṃ||
sabbaṃ taṃ nirodha-dhamman' ti.|| ||

So kho ahaṃ bhante, diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṃ-katho vesārajja-p-patto apara-p-paccayo Satthu sāsane tatth' [214] eva Buddhaṃ ca dhammaṃ ca Saṅghaṃ ca saraṇaṃ agamāsiṃ Brahma-cariya-pañcamāni ca sikkhā-padāni samādiyiṃ.|| ||

Ayaṃ kho me bhante, dutiyo acchariyo abbhuto dhammo saṃvijjati.|| ||

7. Tassa mayhaṃ bhante,||
catasso komāriyo pajāpatiyo ahesuṃ.|| ||

Atha khv'āhaṃ bhante,||
yena tā pajāpatiyo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā tā pajāpatiyo etad avocaṃ:|| ||

'Mayā kho bhaginiyo Brahma-cariyapañcamāni sikkhā-padāni samādinnāni,||
yā icchati,||
idh'eva bhoge ca||
bhuñjatu puññāni ca||
karotu sakāni vā||
ñātikulāni gacchatu, hoti vā||
pana puris-ā-dhippāyā,||
kassa vo dammī' ti?|| ||

Evaṃ vutte sā bhante jeṭṭhā pajāpatī maṃ etad avoca:|| ||

'Itthaṃ-nāmassa maṃ ayya purisassa dehī' ti.|| ||

Atha khv'āhaṃ bhante,||
taṃ purisaṃ pakkosāpetvā vāmena hatthena pajāpatiṃ gahetvā dakkhiṇena hatthena bhiṅkāraṃ gahetvā tassa purisassa oṇojesiṃ.|| ||

Komāriṃ kho panāhaṃ bhante,||
dāraṃ pariccajanto nābhijānāmi cittassa aññathattaṃ.|| ||

Ayaṃ kho me bhante,||
tatiyo acchariyo dhammo saṃvijjati.|| ||

8. Saṅvijjanti kho pana me bhante, kule bhogā||
te ca kho appaṭivibhattā sīlavantehi kalyāṇa-dhammehi.|| ||

Ayaṃ kho me bhante,||
catuttho acchariyo abbhuto dhammo saṃvijjati.|| ||

[215] 9. Yaṃ kho pana ahaṃ bhante,||
bhikkhuṃ payirupāsāmi,||
sakkaccaṃ yeva payirupāsāmi no asakkaccaṃ.|| ||

So ce me bhante, āyasmā dhammaṃ deseti,||
sakkaccaṃ yeva suṇāmi,||
no asakkaccaṃ.|| ||

No ce me so āyasmā dhammaṃ deseti,||
aham assa Dhammaṃ desemi.|| ||

Ayaṃ kho me bhante, pañcamo acchariyo abbhuto dhammo saṃvijjati.|| ||

10. Anacchariyaṃ kho pana me bhante,||
saṅghe nimantite devatā upasaṅkamitvā ārocenti:|| ||

'Asuko gahapati, bhikkhu ubhato-bhāga-vimutto,||
asuko paññā-vimutto,||
asuko kāyasakkhī,||
asuko diṭṭha-p-patto asuko saddhā-vimutto,||
asuko saddh'ānusārī,||
asuko dhamm'ānusārī,||
asuko sīlavā kalyāṇa-dhammo,||
asuko du-s-sīlo pāpa-dhammo' ti.|| ||

Saṃghaṃ kho panāhaṃ bhante,||
parivisanto nābhijānāmi.|| ||

Evaṃ cittaṃ uppādetā:|| ||

'Imassa vā thokaṃ demi imassa vā bahukan' ti.|| ||

Atha khv'āhaṃ bhante, sama-citto'va demi.|| ||

Ayaṃ kho me bhante, chaṭṭho acchariyo abbhuto dhammo saṃvijjati.|| ||

11. Acchariyaṃ kho pana me bhante,||
devatā upasaṅkamitvā ārocenti:|| ||

'Svākkhāto gahapati Bhagavatā dhammo' ti.|| ||

Evaṃ vutte ahaṃ bhante,||
tā devatā evaṃ vadāmi:|| ||

'Vadeyyātha vā evaṃ kho tumhe devatā||
no vā vadeyyātha,||
atha kho svākkhāto Bhagavatā dhammo' ti.|| ||

Na kho panāhaṃ bhante, abhijānāmi tato nidānaṃ cittassa uṇṇatiṃ:|| ||

'Maṃ vā devatā upasaṅkamanti.|| ||

Ahaṃ vā devatāhi sallapāmī' ti.|| ||

Ayaṃ kho me bhante, sattamo acchariyo abbhuto dhammo saṃvijjati.|| ||

[216] 12. Sace kho panāhaṃ bhante, Bhagavato paṭhama-taraṃ kālaṃ kareyyaṃ,||
anacchariyaṃ kho pan'etaṃ,||
yaṃ maṃ Bhagavā evaṃ vyākareyya:|| ||

'N'atthi taṃ saṃyojanaṃ,||
yena saṃyojanena saṃyutto Uggo gahapati Hatthigāmako puna imaṃ lokaṃ āgaccheyyā'ti.|| ||

Ayaṃ kho me bhante, aṭṭhamo acchariyo abbhuto dhammo saṃvijjati.|| ||

Ime kho bhante, aṭṭha acchariyā abbhutā dhammā saṃvijjanti.|| ||

No ca kho ahaṃ jānāmi,||
katamehipahaṃ aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Bhagavatā vyākato" ti.|| ||

13. Atha kho so bhikkhu Uggassa gahapatino Hatthigāmakassa nivesane piṇḍa-pātaṃ gahetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho so bhikkhu pacchā-bhattaṃ piṇḍa-pāta paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu yāvatako ahosi Uggena gahapatinā Hatthigāmakena saddhiṃ kathā-sallāpo,
taṃ sabbaṃ Bhagavato ārocesi.|| ||

14. Sādhu sādhu bhikkhu,||
yathā taṃ Uggo gahapati Hatthigāmako sammā vyākaramāno vyākareyya,||
imeh'eva kho bhikkhu, aṭṭhahi acchariyehi abbhutehi dhammehi samannāgato Uggo gahapati Hatthigāmako mayā vyākato.|| ||

Imehi ca pana bhikkhu aṭṭhahi acchariyehi abbhutehi dhammehi samannāgataṃ Uggaṃ gahapatiṃ Hatthigāmakaṃ dhārethā" ti.|| ||

 


Contact:
E-mail
Copyright Statement