Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
III: Gahapati-Vagga

Sutta 28

Khīṇ'āsava Bala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[223]

[1][pts][than][olds][bodh] Sāvatthi nidānaṃ:|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ [224] Sāriputtaṃ Bhagavā etad avoca:|| ||

"Kati nu kho Sāriputta, khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā'" ti?|| ||

 

§

 

2. Aṭṭha bhante, khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samantāgato khīṇ'āsavo āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

Katamāni aṭṭha?|| ||

3. Idha bhante, khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

4. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno aṅgārakā-sūpamā kāmā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti.|| ||

Yam pi bhante, khīṇ'āsavassa bhikkhuno aṅgārakā-sūpamā kāmā||
yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

5. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno viveka-ninnaṃ cittaṃ hoti,||
viveka-poṇaṃ,||
viveka-pabbhāraṃ,||
vavakaṭṭhaṃ,||
nekkhamm-ā-bhirataṃ,||
vyantībhutaṃ,||
sabbaso āsava-ṭ-ṭhānī yehi dhammehi.|| ||

Yam pi bhante, khīṇ'āsavassa bhikkhuno viveka-ninnaṃ cittaṃ hoti,||
viveka-poṇaṃ,||
viveka-pabbhāraṃ,||
vavakaṭṭhaṃ,||
nekkhamm-ā-bhirataṃ,||
vyantībhutaṃ,||
sabbaso āsava-ṭ-ṭhānīyehi dhammehi,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

6. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā,||
bhāvitā honti subhāvitā.|| ||

Yam pi bhante, [225] khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā,||
bhāvitā honti subhāvitā,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

7. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno cattāro iddhi-pādā,||
bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno cattāro iddhi-pādā,||
bhāvitā honti subhāvitā,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

8. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno pañc'indriyāni,||
bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno pañc'indriyāni,||
bhāvitāni honti subhāvitāni,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

9. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno satta-bojjh'aṅgā,||
bhāvitā honti subhāvitā.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno satta-bojjh'aṅgā,||
bhāvitā honti subhāvitā,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

10. Puna ca paraṃ bhante, khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo,||
bhāvito hoti subhāvito.|| ||

Yam pi bhante khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo,||
bhāvito hoti subhāvito,||
idam pi bhante, khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā' ti.|| ||

Imāni kho bhante, aṭṭha khīṇ'āsavassa bhikkhuno balāni,||
yehi balehi samannāgato khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti:|| ||

'Khīṇā me āsavā'" ti.

 


Contact:
E-mail
Copyright Statement