Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 40

Apāya-Saṅvaṭṭanika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[247]

[1][pts][than][olds][bodh] Sāvatthi nidānaṃ|| ||

1. Pāṇ-ā-tipāto bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso pāṇ-ā-tipātassa vipāko manussa-bhutassa||
appāyuka-saṃvaṭṭa-niko hoti.|| ||

2. Adinn'ādānaṃ bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso adinn'ādānassa vipāko manussa-bhutassa||
bhoga-vyasana saṃvaṭṭa-niko hoti.|| ||

3. Kāmesu micchā-cāro bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso kāmesu micchā-cārassa vipāko manussa bhutassa||
vera-sapatta-saṃvaṭṭa-niko hoti.|| ||

4. Musā-vādo bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso musā-vādassa vipāko manussa-bhutassa||
abhūta-b-bhakkhāna-saṃvaṭṭa-niko hoti.|| ||

5. Pisuṇā bhikkhave, vācā, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso pisuṇāya vācāya vipāko manussa bhutassa||
mittehi bhedana-saṃvaṭṭa-niko hoti.|| ||

6. Pharusā [248] bhikkhave, vācā, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso pharusāya vācāya vipāko manussa-bhutassa||
aman-ā-pasadda-saṃvaṭṭa-niko hoti.|| ||

7. Samphappalāpo bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso sampha-p-palāpassa vipāko manussa bhutassa||
anādeyya vācā-saṃvaṭṭa-niko hoti.|| ||

8. Surā-meraya-pānaṃ bhikkhave, āsevito||
bhāvito||
bahulī-kato||
Niraya-saṃvaṭṭa-niko||
tiracchāna-yoni-saṃvaṭṭa-niko||
petti-visaya-saṃvaṭṭa-niko.|| ||

Yo sabba-lahuso surā-meraya-pānassa vipāko manussa bhutassa||
ummattaka-saṃvaṭṭa-niko hoti.|| ||

 


Contact:
E-mail
Copyright Statement