Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VI. Aṭṭhaka Nipāta
VI. Gotamī Vagga

Sutta 51

Gotamī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[274]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nīgrodhārāme.|| ||

Atha kho Mahā-Pajāpatī Gotamī yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitā kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

'Alaṃ Gotamī, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasma anagāriyaṃ pabbajjā' ti.|| ||

2. Dutiyam pi kho Mahā-Pajāpatī Gotama Bhagavantaṃ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

'Alaṃ Gotami, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjā' ti.|| ||

3. Tatiyam pi kho Mahā-Pajāpatī Gotamī Bhagavantaṃ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.

Alaṃ Gotami, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjā' ti.|| ||

Atha kho Mahā-Pajāpatī Gotamī 'na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti dukkhi dummanā assumukhī rudamānā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

 

§

 

4. Atha kho Bhagavā Kapilavatthusmiṃ yath-ā-bhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Vesālī tad avasari.|| ||

Tatra sudaṃ Bhagavā Vesālīyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Mahā-Pajāpatī Gotamī keke chedapetvā kāsāyāni vatthāni acchādetvā sambahulābhi Sākiyānīhi saddhiṃ yena [275] Vesālī tena pakkāmi.|| ||

Anupubbena yena Vesālī Mahāvane Kūṭāgārasālaṃ ten'upasaṅkami.|| ||

Atha kho Mahā-Pajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake aṭṭhāsi.|| ||

Addasā kho āyasmā Ānando Mahā-Pajāpatiṃ Gotamiṃ sunehi pādehi rajokiṇṇena gattena dukkhiṃ dummanaṃ assumikhiṃ rudamānaṃ bahi dvāra-koṭṭhake ṭhitaṃ,||
disvā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:|| ||

'Kin nu tvaṃ Gotami, sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake ṭhita' ti?

'Tathā hi pana bhante Ānanda, Bhagavā na anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.

'Tena hi Gotamī, idh'eva tāva hohi, yāvāhaṃ Bhagavantaṃ yācāmi mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

5. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Esā bhante, Mahā-Pajāpatī Gotamī sunehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahi dvāra-koṭṭhake ṭhitā,||
'na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan'ti.|| ||

Alaṃ Ānanda, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjā' ti.|| ||

Dutiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.

'Alaṃ Ānanda, mā te rucci mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjā' ti.|| ||

Tatiyam pi kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

'Alaṃ Ānanda, māte rucci mātu-gāmassa Tathāgata-p-pavedite dhamma vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

[276] 6. Atha kho āyasmato Ānandassa etad ahosi:|| ||

'Na Bhagavā anujānāti mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjaṃ.|| ||

Yan nūnn-ā-haṃ aññena pi pariyāyena Bhagavantaṃ yāceyyaṃ mātu-gāmassa Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

Atha kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Bhabbo nu kho bhante, mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā||
Sot'āpatti-phalaṃ vā||
Sakad-āgāmi-phalaṃ vā||
Anāgāmi-phalaṃ vā||
Arahatta-phalaṃ vā sacchi-kātun' ti?|| ||

'Bhabbo Ānanda mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā||
Sot'āpatti-phalam pi||
Sakad-āgāmi-phalam pi||
Anāgāmi-phalam pi||
Arahatta-phalam pi sacchi-kātun' ti.|| ||

'Sace bhante, bhabbo mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jitvā||
Sot'āpatti-phalam pi||
Sakad-āgāmi-phalam pi||
Anāgāmi-phalam pi||
Arahatta-phalam pi||
Arahatta-phalam pi sacchi-kātuṃ,||
bahu-pakārā Bhante, Mahā-Pajāpatī Gotamī Bhagavato mātucchā āpādikā posikā,||
Bhagavantaṃ janettiyā kāla-katāya thaññaṃ pāyesi.

Sādhu bhante, labheyya mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjan' ti.|| ||

 

§

 

7. 'Sace Ānanda, Mahā-Pajāpatī Gotamī aṭṭha garu-dhamme patigaṇhāti,||
sā'v'assā hotu upasampadā.|| ||

#1. "Vassa-sat'upasampannāya bhikkhuniyā tadah'upasampannassa bhikkhuno abhivādanṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ kattabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#2. Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#3. Anvaddhamāsaṃ bhikkhuniyā bhikkhu-saṅghato uposatha pucchakañ ca ovad'ūpasaṅkamanañ [277] ca pariyesitabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#4. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā:||
diṭṭhena sutena parisaṅkāya.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#5. Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkha-mānattaṃ caritabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#6. Dve vassāni chasu dhammesu sikhkhita-sikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#8. Ajja-t-agge Ānanda, ovaṭo bhikkhunīnaṃ bhikkhūsu vacana-patho, anovaṭo bhikkhūnaṃ bhikkhunīsu vacana-patho.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

Sace Ānanda, Mahā-Pajāpatī Gotamī ime aṭṭha garu-dhamme patigaṇhāti,||
sā'v'assā hotu upasampadā' ti.|| ||

 

§

 

8. Atha kho āyasmā Ānando Bhagavato santike ime aṭṭha garu-dhamme uggahetvā yena Mahā-Pajāpatī Gotamī ten'upasaṅkami.|| ||

Upasaṅkamitvā Mahā-Pajāpatiṃ Gotamiṃ etad avoca:|| ||

'Sace kho tvaṃ Gotami, aṭṭha garu-dhamme patigaṇheyyāsi,||
sā'va te bhavissati upasampadā.

#1. "Vassa-sat'upasampannāya bhikkhuniyā tadah'upasampannassa bhikkhuno abhivādanṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ kattabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#2. Na bhikkhuniyā abhikkhuke āvāse vassaṃ upagantabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#3. Anvaddhamāsaṃ bhikkhuniyā bhikkhu-saṅghato uposatha pucchakañ ca ovad'ūpasaṅkamanañ ca pariyesitabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#4. Vassaṃ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbā:||
diṭṭhena sutena parisaṅkāya.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#5. Garudhammaṃ ajjhāpannāya bhikkhuniyā ubhato saṅghe pakkha-mānattaṃ caritabbaṃ.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#6. Dve vassāni chasu dhammesu sikhkhita-sikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#7. Na kenaci pariyāyena bhikkhuniyā bhikkhū akkositabbo paribhāsitabbo.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

#8. Ajja-t-agge, ovaṭo bhikkhunīnaṃ bhikkhūsu vacana-patho,||
[278] anovaṭo bhikkhūnaṃ bhikkhunīsu vacana-patho.|| ||

Ayam pi dhammo sakkatvā garukatvā mānetvā pūchetvā yāva-jīvaṃ anati-k-kamanīyo.|| ||

Sace ko tvaṃ Gotamī, ime aṭṭha garu-dhamme patigaṇhayyāsi,||
sāva te bhavissati upasampadā' ti.|| ||

 

§

 

'Seyyathā pi bhante Ānanda, itthi vā puriso vā daharo yuvā manḍanaka-jātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā lahitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya.|| ||

Evam eva kho ahaṃ bhante, ime aṭṭha garu-dhamme patigaṇhissāmi yāva-jīvaṃ anati-k-kamanīye' ti.|| ||

9. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

'Paṭiggahītā bhante, Mahā-Pajāpatiyā Gotamiyā aṭṭha garu-dhammā yāva-jīvaṃ anati-k-kamanīyā' ti.|| ||

'Sace Ānanda, nālabhissa mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabbajjaṃ,||
cira-ṭ-ṭhitikaṃ Ānanda, Brahma-cariyaṃ abhavissa,||
vassa-sahassam eva Sad'Dhammo tiṭṭheyya.|| ||

Yato ca kho Ānanda, mātu-gāmo Tathāgata-p-pavedite Dhamma-Vinaye agārasmā anagāriyaṃ pabba-jito,||
na dāni Ānanda, Brahma-cariyaṃ cira-ṭ-ṭhitikaṃ bhavissati,||
pañc'eva dāni Ānanda, vassa-satāni Sad'Dhammo ṭhassati.|| ||

Seyyathā pi Ānanda, yāni kānici kulāni bahukitthikāni appurisakāni,||
tāni suppadhaṃsiyāni honti corehi kumbhatthenakehi.|| ||

Evam eva kho Ānanda, yasmiṃ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṃ pabbajjaṃ,||
na taṃ Brahma-cariyaṃ cira-ṭ-ṭhitikaṃ hoti.|| ||

Seyyathā pi Ānanda, sampanne sālikkhette [279] setaṭṭhikā nāma rogajāti nipatati,||
evaṃ taṃ sālikkhettaṃ na cira-ṭ-ṭhitikaṃ hoti.|| ||

Evam eva kho Ānanda, yasmiṃ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṃ pabbajjaṃ,||
na taṃ Brahma-cariyaṃ cira-ṭ-ṭhitikaṃ hoti.|| ||

Seyyathā pi Ānanda, sampanne ucchukhette mañjeṭṭhikā nāma rogajāti nipatti,||
evaṃ taṃ ucchukhettaṃ na cira-ṭ-ṭhitikaṃ hoti.|| ||

Evam eva kho Ānanda, yasmiṃ Dhamma-Vinaye labhati mātu-gāmo agārasmā anagāriyaṃ pabbajjaṃ,||
na taṃ Brahma-cariyaṃ cira-ṭ-ṭhitikiṃ hoti.|| ||

Seyyathā pi Ānanda, puriso mahato taḷākassa paṭigacc'eva āḷiṃ bandheyya yāva-d'eva udakassa anati-k-kamanāya,||
evam eva kho Ānanda mayā paṭigacc'eva bhikkhunīnaṃ aṭṭha garu-dhammā paññattā yāva-jīvaṃ anati-k-kamanīyā' ti.|| ||

 


Contact:
E-mail
Copyright Statement