Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 62

Alaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Chahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

Katamehi chahi?|| ||

3. [1] Idha, bhikkhave, bhikkhu khippanisanti ca hoti kusalesu dhammesu;|| ||

[2] sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[3] dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti;|| ||

[4] attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti;|| ||

[5] kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[6] sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

 

§

 

4. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

Katamehi pañcahi?|| ||

5. [ ] Idha, bhikkhave, bhikkhu na h'eva kho khippa-nisantī ca hoti kusalesu dhammesu;|| ||

[1] sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[2] dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti;|| ||

[3] attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti;|| ||

[4] kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[5] sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

 

§

 

6. Catuhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano,||
no paresaṃ.|| ||

Katamehi catūhi?|| ||

7. [1] Idha, bhikkhave, bhikkhu khippa-nisantī ca hoti kusalesu dhammesu;|| ||

[2] sutānañ ca dhammānaṃ dhāraṇa-jātiko [297] hoti;|| ||

[3] dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti;|| ||

[4] attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti;|| ||

[ ] no ca kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[ ] no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano,||
no paresaṃ.|| ||

 

§

 

8. Catuhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

Katamehi catūhi?|| ||

9. [1] Idha, bhikkhave, bhikkhu khippa-nisantī ca hoti kusalesu dhammesu;|| ||

[2] sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[ ] no ca dhatānaṃ dhammānaṃ atth'up-parikkhitā hoti;|| ||

[ ] na ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti;|| ||

[3] kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[4] sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

 

§

 

10. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
no paresaṃ.|| ||

Katamehi tīhi?|| ||

11. [ ] Idha, bhikkhave, bhikkhu na h'eva kho khippanisasti ca hoti kusalesu dhachammesu;|| ||

[1] sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[2] dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti;|| ||

[3] attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti;|| ||

[ ] no ca kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
[298]aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[ ] no ca sandassako hoti samādapako samuttejako samaphahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano,||
no paresaṃ.|| ||

 

§

 

12. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

Katamehi tīhi?|| ||

13. [ ] Idha, bhikkhave, bhikkhu na h'eva kho khippa-nisantī ca hoti kusalesu dhammesu;|| ||

[1] sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[ ] no ca dhatānaṃ dhammānaṃ atthupapari-k-khitā hoti;|| ||

[ ] no ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti;|| ||

[2] kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[3] sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

 

§

 

14. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
no paresaṃ.|| ||

Katamehi dvīhi?|| ||

15. [ ] Idha, bhikkhave, bhikkhu na h'eva kho khippanisastī ca hoti kusalesu dhammesu;|| ||

[ ] no ca sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[1] dhatānañ ca dhammānaṃ atthupapari-k-khitā hoti;|| ||

[2] attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti;|| ||

[ ] no ca kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[ ] no ca sandassako hoti samādapako samuttejako samaphahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano,||
no paresaṃ.|| ||

 

§

 

16. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

Katamehi dvīhi?|| ||

17. [ ] Idha, bhikkhave, bhikkhu na h'eva kho kiphpanisanti hoti kusalesu dhammesu;|| ||

[ ] no ca sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti;|| ||

[ ] no ca dhatānaṃ dhammānaṃ atthupa- [299] parikkhitā hoti;|| ||

[ ] no ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti;|| ||

[1] kalyāṇa-vāco ca hoti,||
kalyāṇa-vākkaraṇo,||
poriyā vācāya samannāgato,||
vissaṭṭhāya,||
aneḷa-gaḷāya,||
atthassa viññāpaniyā;|| ||

[2] sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano" ti.|| ||

 


Contact:
E-mail
Copyright Statement