Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 69

Parisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[307]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhimā bhikkhave parisā.|| ||

Katamā aṭṭha?|| ||

Khattiparisā,||
brāhmaṇā-parisā,||
gahapati-parisā,||
samaṇa-parisā,||
Cātum-Mahārājāka-parisā,||
Tāvatiṃsa-parisā,||
Māra-parisā,||
Brahma-parisā.|| ||

Abhijānāmi kho panāhaṃ bhikkhave,||
aneka-sataṃ khattiya-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

[308] Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ brāhmaṇa-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ gahapati-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ samaṇa-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ Cātu-m-Mahārājika-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ Tāvatiṃsa-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ Māra-parisāṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Abhijānāmi kho panāhaṃ bhikkhave, aneka-sataṃ Brahma-parisaṃ upasaṅkamitā.|| ||

Tatra pi mayā sannisinna-pubbañ c'eva sallapita-pubbañ ca.|| ||

Sākacchā ca samāpanna-pubbā,||
tatta yādisako tesaṃ vaṇṇo hoti,||
tādisako mayhaṃ vaṇṇo hoti,||
yādisako tesaṃ saro hoti,||
tādisako mayhaṃ saro hoti,||
dhammiyā ca kathāya sandassemi samādapemi samuttejemi,||
sampahaṃsemi,||
bhāsa-mānañ ca maṃ na jānanti,||
ko nu kho ayaṃ bhāsati devo vā manusso vāti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā sumutte-chetvā sampahaṃ-setvā antara-dhāyāmi.|| ||

'Antara-hitañ ca maṃ na jānanti ko nukho antara-hito devo vā manusso vā' ti?|| ||

Imā kho bhikkhave, aṭṭhaparisāti.|| ||

 


Contact:
E-mail
Copyright Statement