Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 75

Paṭhama Sampadā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭh'imā bhikkhave sampadā.|| ||

Katamā aṭṭha?|| ||

2. Uṭṭhāna-sampadā,||
ārakkha-sampadā,||
kalyāṇa-mittatā,||
sama-jīvitā,||
saddhā-sampadā,||
sīla-sampadā,||
cāga-sampadā,||
paññā-sampadā.|| ||

Imā kho bhikkhave, aṭṭha sampadā ti.|| ||

 


 

Uṭṭhātā kammadheyyesu - appamatto vidhānavā||
Samaṃ kappeti jīvitaṃ - sambhataṃ anurakkhati.|| ||

Saddho sīlena sampanno vadaññū vitamaccharo,||
Niccaṃ Maggaṃ visodheti - sotthānaṃ samparāyikaṃ.|| ||

Icc'ete aṭṭha dhammā ca saddhassa gharam esino||
Akkhātā saccanāmena ubhayattha sukhāvahā.|| ||

Diṭṭha-dhamma-hitatthāya samparāya-sukhāya ca||
evam etaṃ gaha-ṭ-ṭhānaṃ cāgo puññaṃ pavaḍḍhaḍatī ti.|| ||

 


Contact:
E-mail
Copyright Statement