Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 77

Icchā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[325]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati.|| ||

Tatra kho āyasmā Sāriputto Bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "Aṭṭh'ime āvuso puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame aṭṭha?|| ||

3. Idh'āvuso bhikkhūno, pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n'ūppajjati.|| ||

So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu iccho viharati lābhāya,||
uṭṭhahati [326] ghaṭati vāyamati lābhāya,||
na ca lābhī socicca paridevicca cuto ca Sad'Dhammā.|| ||

4. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena majjati pamajjati māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
uṭṭhahati ghaṭati vāyamati lābhāya,||
lābhicca madī ca pamādī ca cuto ca Sad'Dhammā.|| ||

5. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya, lābho n'ūppajjati.|| ||

So tena alābhena socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
na ca lābhī socicca paridevicca cuto ca Sad'Dhammā.|| ||

6. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena majjati pamajjati māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
lābhicca madī ca pamādī ca cuto ca Sad'Dhammā.|| ||

7. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho n'ūppajjati.|| ||

So tena alābhena na socati [327] na kilamati, na paridevati, na urattāḷiṃ kandati na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu iccho viharati lābhāya,||
uṭṭhahati ghaṭati vāyamati lābhāya,||
na ca lābhī na ca socī na ca paridevī accuto ca Sad'Dhammā.|| ||

8. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta vuttino icchā uppajjati lābhāya.|| ||

So uṭṭhahati ghaṭati vāyamati lābhāya.|| ||

Tassa uṭṭhahato ghaṭato vāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena na majjati na p-pamajjati na māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
uṭṭhahati ghaṭati vāyamati lābhāya,||
lābhicca na ca madī ca na ca pamādī accuto ca Sad'Dhammā.|| ||

9. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho n'ūppajjati.|| ||

So tena alābhena na socati na kilamati na paridevati, na urattāḷiṃ kandati, na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati na ghaṭati na vāyamati lābhāya,||
na ca lābhī na ca socī,||
na ca paridevī accuto ca Sad'Dhammā.|| ||

10. Idha pan'āvuso bhikkhave, bhikkhuno pavicittassa viharato nirāyatta-vuttino icchā uppajjati lābhāya.|| ||

So na uṭṭhahati na ghaṭati na vāyamati lābhāya.|| ||

Tassa anuṭṭhahato aghaṭato avāyamato lābhāya lābho uppajjati.|| ||

So tena lābhena na majjati na p-pamajjati na māda-pamādam āpajjati.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhū iccho viharati lābhāya,||
na uṭṭhahati [328] na ghaṭati na vāyamati lābhāya,||
lābhicca na ca madī na ca pamādī accuto ca Sad'Dhammā.|| ||

Ime kho bhikkhave, aṭṭha puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement