Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 78

Alaṃ Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[328]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Sāvatthiyaṃ viharati.|| ||

Tatra kho āyasmā Sāriputto Bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

"Chahi āvuso, dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

Katamehi chahi?|| ||

2. Idh'āvuso bhikkhu khippanisanti ca hoti kusalesu dhammesu,||
sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti,||
dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti,||
attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti,||
kalyāṇa-vāco ca hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā,||
sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, chahi dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

3. Pañcahi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

Katamehi pañcahi?|| ||

4. Idh'āvuso bhikkhu na h'eva kho khippa-nisantī ca hoti kusalesu dhammesu,||
sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti,||
dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti,||
attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti,||
kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññapaniyā,||
sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

[329] Imehi kho bhikkhave, pañcahi dhammehi samannāgato bhikkhu alaṃ attano,||
alaṃ paresaṃ.|| ||

5. Catuhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano,||
no paresaṃ.|| ||

Katamehi catūhi?|| ||

6. Idh'āvuso bhikkhu khippa-nisantī ca hoti kusalesu dhammesu,||
sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti,||
dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti,||
attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti,||
no ca kalyāṇa-vāco hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā,||
no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhū alaṃ attano,||
no paresaṃ.|| ||

7. Catuhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

Katamehi catūhi?|| ||

8. Idh'āvuso bhikkhu khippa-nisantī ca hoti kusalesu dhammesu,||
sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti,||
no ca dhatānaṃ dhammānaṃ atth'up-parikkhitā hoti,||
na ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti,||
kalyāṇa-vāco ca hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññapaniyā,||
sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

9. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
no paresaṃ.|| ||

Katamehi tīhi?|| ||

10. Idh'āvuso bhikkhu na h'eva kho khippanisasti ca hoti kusalesu dhachammesu,||
sutānañ ca dhammānaṃ dhāra- [330] ṇajātiko hoti,||
dhatānañ ca dhammānaṃ atth'up-parikkhitā hoti,||
attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti,||
no ca kalyāṇa-vāco hoti, kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā,||
no ca sandassako hoti samādapako samuttejako samaphahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, tīhi dhammehi samannāgato bhikkhū alaṃ attano,||
no paresaṃ.|| ||

11. Tīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

Katamehi tīhi?|| ||

12. Idh'āvuso bhikkhu na h'eva kho khippa-nisantī ca hoti kusalesu dhammesu,||
sutānañ ca dhammānaṃ dhāraṇa-jātiko hoti,||
no ca dhatānaṃ dhammānaṃ atthupapari-k-khitā hoti,||
no ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti,||
kalyāṇa-vāco ca hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā,||
sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

13. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ attano,||
no paresaṃ.|| ||

Katamehi dvīhi?|| ||

14. Idh'āvuso bhikkhu na h'eva kho khippanisastī ca hoti kusalesu dhammesu,||
no ca sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti,||
dhatānañ ca dhammānaṃ atthupapari-k-khitā hoti,||
attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno ca hoti,||
no ca kalyāṇa-vāco hoti, kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā,||
no ca sandassako hoti samādapako samuttejako samaphahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhū alaṃ attano,||
no paresaṃ.|| ||

[331] 15. Dvīhi bhikkhave, dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano.|| ||

Katamehi dvīhi?|| ||

16. Idh'āvuso bhikkhu na h'eva kho kiphpanisanti hoti kusalesu dhammesu,||
no ca sutānaṃ dhammānaṃ dhāraṇa-jātiko hoti,||
no ca dhatānaṃ dhammānaṃ atthupa-parikkhitā hoti,||
no ca attham aññāya dhammam aññāya Dhamm-ā-nu-Dhamma-paṭipanno hoti,||
kalyāṇa-vāco ca hoti kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya aneḷa-gaḷāya atthassa viññāpaniyā,||
sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ,||
no attano ti.|| ||

 


Contact:
E-mail
Copyright Statement