Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 79

Sekha-Parihāniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[331]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

1. "Aṭṭh'me bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

Katame aṭṭha?|| ||

2. kamm-ā-rāmatā,||
bhass-ā-rāmatā,||
nidd-ā-rāmatā,||
saṅgaṇ'ik-ā-rāmatā,||
indriyesu agutta-dvāratā,||
bhojane amatt'aññutā,||
saṃsagg'ārāmatā,||
papañc'ārāmatā.|| ||

Ime kho bhikkhave aṭṭhi dhammā sekhassa bhikkhuno parihānāya saṃvaṭṭanti.|| ||

 

§

 

3. Aṭṭh'ime bhikkhave dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭanti.|| ||

Katame aṭṭha?|| ||

4. Na kamm-ā-rāmatā,||
na bhass-ā-rāmatā,||
na nidd-ā-rāmatā,||
na saṅgaṇ'ik-ā-rāmatā,||
indriyesu gutta-dvāratā,||
bhojane matt'aññutā,||
asaṃsagg-ā-rāmatā,||
ni-p-papañc-ā-rāmatā.|| ||

Ime kho bhikkhave aṭṭhi dhammā sekhassa bhikkhuno aparihānāya saṃvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement