Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 84

Mahā Coraṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[339]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Aṭṭhahi bhikkhave, aṅgehi samannāgato mahā-coro khippaṃ pariyāpajjati,||
na cira-ṭ-ṭhitiko hoti.|| ||

Katamehi aṭṭhahi?|| ||

Appaharantassa paharati,||
anavasesaṃ ādiyati,||
itthiṃ bhaṇati,||
kumāriṃ dūseti,||
pabba-jitaṃ vilumpati,||
rājakosaṃ vilumpati,||
accāsante kammaṃ karoti,||
na ca nidhāna-kusalo hoti.|| ||

Imehi kho bhikkhave, aṭṭhabhaṅgehi samannāgato mahā-coro khippaṃ pariyāpajjati,||
na cira-ṭ-ṭhitiko hoti.|| ||

 

§

 

Aṭṭhahi bhikkhave, aṅgehi samannāgato mahā-coro na khippaṃ pariyāpajjati,||
cira-ṭ-ṭhitiko hoti.|| ||

Katamehi aṭṭhahi?|| ||

Na appaharantassa paharati,||
na anavasesaṃ ādiyati,||
na itthiṃ bhaṇati,||
na kumāriṃ dūseti,||
na pabba-jitaṃ vilumpati,||
na rājakosaṃ vilumpati,||
na accāsante kammaṃ karoti,||
nidhāna-kusalo ca hoti.|| ||

Imehi kho bhikkhave, aṭṭhahi aṅgehi samannāgato mahā-coro na khippaṃpariyāpajjati,||
cira-ṭ-ṭhitiko hoti" ti.|| ||

 


Contact:
E-mail
Copyright Statement