Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Atthaka Nipāta
IX. Sati-Vagga

Sutta 90

Tassa-Pāpiyyasikā Sammā-Vattana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[347]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tassa-pāpiyyasikā-kamma-katena bhikkhave bhikkhunā aṭṭhasu dhammesu sammā vattitabbaṃ.|| ||

Na upasampādetabbaṃ,||
na nissayo dātabbo,||
na sāmaṇero upa-ṭ-ṭh-ā-petabbo,||
na bhikkhun-ovādakasammuti sāditabbā,||
sammatena pi bhikkhaniyo na ovaditabbā,||
na kāci Saṅghasammuti sāditabbā,||
na kismiñci paccekaṭṭhāne ṭhapetabbo,||
na ca tenamūlena vuṭṭhāpetabbaṃ.|| ||

Tassa pāpiyyasikā-kamma-katena bhikkhave bhikkhunā imesu aṭṭhasu dhammesu sammā vattitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement