Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Atthaka Nipāta
Rāgādi Peyyālaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Sutta 94

Aṭṭha-Maggaṅga Suttaṃ

[94.1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Rāgassa bhikkhave pariññāya aṭṭha dhammā bhāvetabbā.|| ||

Katame aṭṭha?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Rāgāssa bhikkhave pariññāya ime aṭṭhadhammā bhāvetabbā" ti.|| ||

 


 

Sutta 95

Abhibhāyatana Suttaṃ

[95.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Rāgassa bhikkhave pariññāya aṭṭha dhamma bhāvetabbā.|| ||

Katamāni aṭṭha?|| ||

2. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti||
evaṃ saññī hoti.|| ||

3. Ajjhattaṃ rūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

4. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

5. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

6. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nilāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

7. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīnata-vaṇnāni pītani-dassanāni pītani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

8. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

9. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni oda-vaṇṇātāni odātani-dassanāni odātani-bhāsāni.|| ||

'Tāni abhibhuyya jānāmi passāmī' ti evaṃ saññi hoti.|| ||

"Rāgassa bhikkhave pariññāya imi aṭṭha dhamma bhāvetabbā ti.|| ||

 


 

Sutta 96

Aṭṭha-Vimokkha Suttaṃ

 


 

[96.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Rāgassa bhikkhave pariññāya aṭṭha dhamma bhāvetabbā.|| ||

Katamāni aṭṭha?|| ||

2. Rūpi rūpāni passati.|| ||

2. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati.|| ||

3. Subhan t'eva adhimutto hoti.|| ||

4. Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā|| ||

'Anatto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

5. Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anattaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

6. Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

7. Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

8. Sabbosa N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayitaṃ nirodhaṃ upasampajja viharati.|| ||

Ime kho bhikkhave aṭṭha vimokkhā ti.|| ||

"Rāgassa bhikkhave pariññāya ime aṭṭha dhamma bhāvetabbā.|| ||

 


 

[Following the pattern in the above three suttas:]

97: AṭṭhaMaggaṅga: rāgassa pari-k-khayāya

98: Abhibhāyatana: rāgassa pari-k-khayāya

99: Aṭṭhavimokkha: rāgassa pari-k-khayāya

100: AṭṭhaMaggaṅga: rāgassa pahānāya

101: Abhibhāyatana: rāgassa pahānāya

102: Aṭṭhavimokkha: rāgassa pahānāya

103: AṭṭhaMaggaṅga: rāgassa khayāya

104: Abhibhāyatana: rāgassa khayāya

105: Aṭṭhavimokkha: rāgassa khayāya

106: AṭṭhaMaggaṅga: rāgassa vayāya

107: Abhibhāyatana: rāgassa vayāya

108: Aṭṭhavimokkha: rāgassa vayāya

109: AṭṭhaMaggaṅga: rāgassa virāgāya

110: Abhibhāyatana: rāgassa virāgāya

111: Aṭṭhavimokkha: rāgassa virāgāya

112: AṭṭhaMaggaṅga: rāgassa nirodhāya

113: Abhibhāyatana: rāgassa nirodhāya

114: Aṭṭhavimokkha: rāgassa nirodhāya

115: AṭṭhaMaggaṅga: rāgassa cāgāya

116: Abhibhāyatana: rāgassa cāgāya

117: Aṭṭhavimokkha: rāgassa cāgāya

118: AṭṭhaMaggaṅga: rāgassa paṭinissaggaāya

119: Abhibhāyatana: rāgassa paṭinissaggaāya

120: Aṭṭhavimokkha: rāgassa paṭinissaggaāya

 


Contact:
E-mail
Copyright Statement