Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Sambodhi-Pakkhiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[351]

[1][pts][than][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

2. "Sace bhikkhave añña-titthiyā paribbājakā evaṃ puccheyyuṃ:|| ||

'Sambodhi-pikkhiyānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyā' ti?|| ||

Evaṃ puṭṭho tumhe bhikkhave tesaṃ añña-titthiyānaṃ paribbājakānaṃ kinti khyākareyyāthā" ti?|| ||

"Bhagava mūlakā no bhante dhammā Bhagavaṃ-ntettikā,||
Bhagavam-paṭisaraṇā,||
sādhu vata bhante Bhagavantaṃ yeva paṭibhātu etassa bhāsitasya attho.|| ||

Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

"Tena hi bhikkhave suṇātha sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. "Sace bhikkhave añña-titthiyā paribbājakā evaṃ puccheyyuṃ:

'Sambodhi-pakkhīyānaṃ āvuso dhammānaṃ kā upanisā bhāvanāyā' ti?|| ||

Evaṃ puṭṭhā tumhe bhikkhave tesaṃ añña-titthiyānaṃ paribbājakānaṃ evaṃ vyākareyyātha:|| ||

'Idh'āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo [352] kalyāṇa-sampavaṅko' ti.|| ||

Sambodhi-pakkhiyānaṃ āvuso dhammānaṃ ayaṃ paṭhamā upanisā bhāvanāya.|| ||

4. 'Puna ca paraṃ āvuso bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu' ti.|| ||

Sambodhi-pakkhiyānaṃ āvuso dhammānaṃ ayaṃ dutiyā upanisā bhāvanāya.|| ||

5. Puna ca paraṃ āvuso bhikkhū yā'yaṃ kathā ubhasallekhikā ceto-vivaraṇa-sappāyā seyyath'idaṃ:||
appiccha-kathā,||
santuṭṭhi-kathā,||
paviveka-kathā,||
asaṃsagga-kathā,||
viriy'ārambha-kathā,||
sīla-kathā,||
samādhi-kathā,||
paññā-kathā,||
vimutti-kathā,||
vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpiyā kathāya nikāma-lābhī hoti akiccha-lābhī akasira-lābhī' ti.|| ||

Sambodhi-pakkhiyānaṃ āvuso dhammānaṃ ayaṃ tatiyā upanisā bhāvanāya.|| ||

6. 'Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu' ti.|| ||

Sambodhi-pakkhiyānaṃ āvuso dhammānaṃ ayaṃ catutthi upanisā bhāvanāya.|| ||

7. 'Puna ca paraṃ āvuso bhikku paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkhayagāminiyā' ti.|| ||

Sambodhi-pakkhiyānaṃ āvuso dhammānaṃ ayaṃ pañcamī upanisā bhāvanāya.|| ||

 

§

 

8. Kalyāṇa-mittass'etaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa sīlavā bhavissati Pātimokkha-saṃvara-saṃvuto viharissati ācāra-gocara-sampanno aṇumattesu vijjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||

Appiccha-kathā santuṭṭhi-kathā paviveka-kathā asaṃsagga-kathā viriy'ārambha-kathā sīla-kathā samādhi-kathā paññā-kathā vimutti-kathā vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpiyā kathāya nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī.|| ||

Kalyāṇa-mittass'etaṃ bhikkhave bhikkhuno paṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
āraddha-viriyo viha- [353] rissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Kalyāṇa-mittass'etaṃ bhikkhave bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
paññavā bhavissati,||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkhakyagāminiyā.|| ||

Tena ca pana bhikkhave bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā:|| ||

Asubhā bhāvetabbā rāgassa pahānāya.|| ||

Mettā bhāvetabbā vyāpādassa pahānāya.|| ||

Ānāpāna-sati bhāvetabbā vitakk'upacchedāya.|| ||

Anicca-saññā bhāvetabbā asmīmānasamūgghātāya,||
aniccasaññino bhikkhave bhikkhuno anatta-saññā saṇṭhāti.|| ||

Anatta-saññī asmīmānasamūgghātaṃ pāpuṇāti,||
diṭṭhe'va dhamme Nibbānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement