Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 5

Bala-Saṅgaha-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Cattār'imāni bhikkhave balāni.|| ||

Katamāni cattāriṃ?|| ||

2. Paññā-balaṃ,||
viriya-balaṃ,||
anavajja-balaṃ,||
saṅgaha-balaṃ.|| ||

Katamañ ca bhikkhave paññā-balaṃ?|| ||

3. Ye'dhammā akusalā akusala-saṅkhātā,||
ye dhammā kusal-ā-kusala-saṅkhātā,||
ye dhammā sāvajjā sāvajja-saṅkhātā,||
ye dhammā anavajjā anavajja-saṅkhātā,||
ye dhammā kaṇhā kaṇhasaṅkhātā,||
ye dhammā sukkā sukkasaṅkhātā,||
ye dhammā asevitabbā asevitabba-saṅkhātā,||
ye dhammā sevitabbā sevitabba-saṅkhātā,||
ye dhammā nālamariyā nālamariya-saṅkhātā,||
ye dhammā alamariyā alam-ariya-saṅkhātā,||
tyāssa dhammā paññāya vodiṭṭhā honti vocaritā honti.|| ||

Idaṃ vuccati bhikkhave paññā-balaṃ.|| ||

Katamañ ca bhikkhave viriya-balaṃ?|| ||

4. Ye'dhammā akusalā akusala-saṅkhātā,||
ye dhammā sāvajjā sāvajja-saṅkhātā,||
ye dhammā kaṇhā kaṇhasaṅkhātā,||
ye dhammā asevitabbā asevitabbasaṅakhātā,||
ye dhammā nālamariyā nālamariya-saṅkhātā,||
tesaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Ye'dhammā kusal-ā-kusala-saṅkhātā,||
ye dhammā anavajjā anavajja-saṅkhātā,||
ye dhammā sukkā sukkasaṅkhātā,||
ye dhammā sevitibbā sevitabba- [364] saṅkhātā,||
ye dhammā alamariyā alam-ariya-saṅkhātā,||
tesaṃ dhammānaṃ paṭilābhāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Idaṃ vuccati bhikkhave viriya-balaṃ.|| ||

Katamañ ca bhikkhave, anavajja-balaṃ?|| ||

5. Idha bhikkhave ariya-sāvako anavajjena kāya-kammena samannāgato hoti,||
anavajjena vacī-kammena samannāgato hoti,||
anavajjena mano-kammena samannāgato hoti.|| ||

Idaṃ vuccati bhikkhave anavajja-balaṃ.|| ||

Katamañ ca bhikkhave, saṅgaha-balaṃ?|| ||

6. Cattār'imāni bhikkhave saṅgahavatthuni:|| ||

Dānaṃ peyyavajjaṃ attha-cariyā samān'attatā.|| ||

Etad aggaṃ bhikkhave,||
dānānaṃ yad idaṃ dhammadānaṃ.|| ||

Etad aggaṃ bhikkhave,||
peyyavajjānaṃ,||
yad idaṃ atthikassa ohita-sotassa puna-p-punaṃ dhammaṃ deseti.|| ||

Etad aggaṃ bhikkhave,||
attha-cariyānaṃ,||
yad idaṃ a-s-saddhaṃ saddhā-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti,||
du-s-sīlaṃ sīla-sampadāya sam-ā-dapeti nivesati patiṭṭhāpeti,||
maccharīṃ cāga-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti||
duppaññe paññā-sampadāya sam-ā-dapeti niveseti patiṭṭhāpeti.|| ||

Etad aggaṃ bhikkhave, samān'attatānaṃ,||
yad idaṃ Sot'āpanno Sot'āpannassa samānatto,||
Sakad'āgāmī Sakad-āgāmissa samānatto,||
Anāgāmī Anāgāmissa samānatto,||
arahaṃ arahato samānatto.|| ||

Idaṃ vuccati bhikkhave saṅgaha-balaṃ.|| ||

Imāni kho bhikkhave cattāri balānī ti.|| ||

 

§

 

7. Imehi kho bhikkhave catūhi balehi samannāgato ariya-sāvako pañca bhayāni samatikkanto hoti.|| ||

Katamāni pañca?|| ||

8. Ājīvika-bhayaṃ,||
asiloka-bhayaṃ,||
parisa-sārajja-bhayaṃ,||
[365] maraṇa-bhayaṃ,||
duggati-bhayaṃ.|| ||

Sa kho so bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

9. Nāhaṃ ājīvika-bhayassa bhāyāmi.|| ||

Kissāhaṃ ājīvika-bhayassa bhāyissāmi?|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṃ,||
viriya-balaṃ,||
anavajja-balaṃ,||
saṅgaha-balaṃ.|| ||

Duppañño kho ājīvika-bhayassa bhāyeyya,||
kusīto ājīvika-bhayassa bhāyeyya,||
sāvajjakāya-kammanto,||
vacī-kammanto,||
mano-kammanto,||
ājīvika-bhayassa bhāyeyya,||
asaṅgāhako ājīvika-bhayassa bhāyeyya.|| ||

10. Nāhaṃ asiloka-bhayassa bhāyāmi.|| ||

Kissāhaṃ asiloka-bhayassa bhāyissāmi?|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṃ,||
viriya-balaṃ,||
anavajja-balaṃ,||
saṅgaha-balaṃ.|| ||

Duppañño kho asiloka-bhayassa bhāyeyya,||
kusīto ājīvika-bhayassa bhāyeyya,||
sāvajjakāya-kammanto, vacī-kammanto, mano-kammanto, ājīvika-bhayassa bhāyeyya,||
asaṅgāhako ājīvika-bhayassa bhāyeyya.|| ||

11. Nāhaṃ parisa-sārajja-bhayassa bhāyāmi,||
kissāhaṃ parisa-sārajja-bhayassa bhāyissāmi.|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṃ,||
viriya-balaṃ,||
anavajja-balaṃ,||
saṅgaha-balaṃ.|| ||

Duppañño kho parisa-sārajja-bhayassa bhāyeyya,||
kusīto parisa-sārajja-bhayassa bhāyeyya,||
sāvajjakāya-kammanto vacī-kammanto mano-kammanto parisa-sārajja-bhayassa bhāyeyya,||
asaṅgāhako parisa-sārajja-bhayassa bhāyeyya.|| ||

12. Nāhaṃ maraṇa-bhayassa bhāyāmi,||
kissāhaṃ maraṇa-bhayassa bhāyissāmi.|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṃ,||
viriya-balaṃ,||
anavajja-balaṃ,||
saṅgaha-balaṃ.|| ||

Duppañño kho maraṇa-bhayassa bhāyeyya,||
kusīto maraṇa-bhayassa bhāyeyya,||
sāvajjakāya-kammanto vacī-kammanto mano-kammanto marabhayassa bhāyeyya,||
asaṅgāhako marabhayassa bhāyeyya.|| ||

13. Nāhaṃ duggati-bhayassa bhāyāmi,||
kissāhaṃ duggati-bhayassa bhāyissāmi.|| ||

Atthi me cattāri balāni:|| ||

Paññā-balaṃ,||
viriya-balaṃ,||
anavajja-balaṃ,||
saṅgaha-balaṃ.|| ||

Duppañño kho duggati-bhayassa bhāyeyya,||
kusīto duggati-bhayassa bhāyeyya,||
sāvajjakāya-kammanto vacī-kammanto mano-kammanto duggati-bhayassa bhāyeyya,||
asaṅgāhako duggati-bhayassa bhāyeyya.|| ||

Imehi kho bhikkhave catūhi balehi samannāgato ariya-sāvako imāni pañca-bhayāni samatikkanto hotī ti.|| ||

 


Contact:
E-mail
Copyright Statement