Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 12

Sa-Upādisesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[351]

[1][pts][olds][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Atha kho āyasmato Sāriputtassa etad ahosi:|| ||

"Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūn-ā-haṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan" ti.|| ||

Atha kho āyasmā Sāriputto yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamī.|| ||

Upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

2. Tena kho pana samayena tesaṃ añña-titthiyānaṃ paribbājakānaṃ sannisnnānaṃ sanni-patitānaṃ ayam antarā-kathā udapādi:|| ||

"So hi koci āvuso sa-upādiseso kālaṃ karoti,||
sabbo so aparimutto Nirayā,||
aparimutto tiracchāna-yoniyā,||
aparimutto petti-visayā,||
aparimutto apāya,||
duggati,||
vinipātā" ti.|| ||

3. Atha kho āyasmā Sāriputto tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandi,||
na paṭikkosi.|| ||

Anabhinan'ditvā appaṭikositvā uṭṭhāy āsanā pakkāmi,||
"Bhagavato santike etassa bhāsitassa atthaṃ ājāni-s-sāmī" ti.|| ||

Atha kho āyasmā Sāriputto Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Idāhaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃ.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

'Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūn-ā-haṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyan' ti.|| ||

Atha khv'āhaṃ bhante yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃ,||
upasaṅkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃ.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃ.|| ||

Tena kho pana bhante samayena tesaṃ añña-titthiyānaṃ paribbājakānaṃ sanni-sinnānaṃ sanni-patitānaṃ ayam antarākatha udapādi:|| ||

'Yo hi koci āvuso sa-upādiseso kālaṃ karoti,||
sabbo so aparimutto Nirayā,||
aparimutto tiracchāna-yoniyā,||
aparimutto petti-visayā,||
aparimutto apāya duggati vinipātā' ti.|| ||

Atha khv'āhaṃ bhante tesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ||
n'eva abhinandiṃ||
na paṭikkosiṃ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkāmiṃ:|| ||

'Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi' ti.|| ||

 

§

 

4. Keci Sāriputta añña-titthiyā paribbājakā bālā akhyattā,||
keci sa-upādisesaṃ vā 'sa-upādiseso' ti jānissanti,||
anupādisesaṃ vā 'anupādiseso' ti jānissanti.|| ||

Nava yime Sāriputta puggalā sa-upādisesā kālaṃ kurumānā parimuttā Nirayā,||
parimutto tiracchāna-yoniyā,||
parimuttā petti-visayā,||
parimuttā apāya duggati vinipātā.|| ||

Katame nava?|| ||

5. Idha Sāriputta ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī||
paññāya na paripūra-kāri.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojānanaṃ pari-k-khayā||
antarā-parinibbāyī hoti.|| ||

Ayaṃ Sāriputta, paṭhamo puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

6. Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī,||
paññāya na paripūra-kāri.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojānanaṃ pari-k-khayā upahacca-parinibbāyī hoti.|| ||

Ayaṃ Sāriputta, dutiyo puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī,||
paññāya na paripūra-kāri.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojānanaṃ pari-k-khayā a-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ Sāriputta, tatiyo puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī,||
paññāya na paripūra-kāri.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojānanaṃ pari-k-khayā sa-saṅkhāra-parinibbāyī hoti.|| ||

Ayaṃ Sāriputta, catuttho puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra-kārī||
paññāya na paripūra-kāri.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojānanaṃ pari-k-khayā uddhaṃ-soto hoti akaṇiṭṭhagāmī.|| ||

Ayaṃ Sāriputta, pañcamo puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

7. Puna ca paraṃ Sāriputta, idh'ekacco puggalo,||
sīlesu paripūra-kārī hoti,||
samādhismiṃ na paripūra-kārī||
paññāya na paripūra-kāri.|| ||

So tiṇṇaṃ saṃyojānanaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad'āgāmī hoti,||
sakid eva imaṃ lokaṃ āgantvā dukkhass'antaṃ karoti.|| ||

Ayaṃ Sāriputta, chaṭṭho puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

8. Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlesu paripūra kārī hoti,||
samādhismiṃ na paripūra-kāri,||
paññāya na paripūra-kāri.|| ||

So tiṇṇaṃ saṃyojānanaṃ pari-k-khayā eka-bījī hoti,||
ekaṃ yeva mānusakaṃ bhavaṃ nibbattetvā dukkhass'antaṃ karoti.|| ||

Ayaṃ Sāriputta sattamo puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

9. Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlesu paripūra-kārī hoti,||
samādhismiṃ mattasokārī,||
paññāya mattasokārī.|| ||

So tiṇṇaṃ saṃyojānanaṃ pari-k-khayā kolaṅkolo hoti,||
dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhass'antaṃ karoti.|| ||

Ayaṃ Sāriputta, aṭṭhamo puggalo sopādisoso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

10. Puna ca paraṃ Sāriputta idh'ekacco puggalo||
sīlosu paripūra-kārī hoti||
samādhismiṃ mattasokārī,||
paññāya mattasokārī.|| ||

So tiṇṇaṃ saṃyojānanaṃ pari-k-khayā satta-k-khatt'uparamo hoti,||
satta-k-khatt'uparamaṃ deve ca mānuse ca sandhāvitvā saṃsaritvā dukkhass'antaṃ karoti.|| ||

Ayaṃ Sāriputta navamo puggalo sa-upādiseso kālaṃ kurumāno parimutto Nirayā,||
parimutto tiracchāna-yoniyā,||
parimutto petti-visayā,||
parimutto apāya duggati vinipātā.|| ||

Keci Sāriputta añña-titthiyā paribbājakā bālā avyattā,||
keci 'sa-upādisesaṃ vā sa-upādisesao' ti jānissanti||
'anupādisesaṃ vā anupādiseso' ti jānissanti.|| ||

Ime kho Sāriputta nava puggalā sa-upādisesā kālaṃ kurumānā parimuttā Nirayā,||
parimuttā tiracchāna-yoniyā,||
parimuttā petti-visayā,||
parimuttā apāya duggati vinipātā.|| ||

 

§

 

Na tāvāyaṃ Sāriputta dhamma-pariyāyo paṭibhāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.|| ||

Taṃ kissa hetu?|| ||

Mā yimaṃ dhamma-pariyāyaṃ sutvā pamādaṃ āhariṃsu,||
api ca mayā Sāriputta dhamma-pariyāyo pañhādhippāyena bhāsito" ti.|| ||


Contact:
E-mail
Copyright Statement