Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 13

Mahā-Koṭṭhita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[351]

[1][pts][than][olds][upal] Evaṃ me sutaṃ,||
Sāvatthi nidānaṃ.|| ||

Atha kho āyāsmā MahāKoṭṭhito yenā yasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā MahāKoṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta:|| ||

'Yaṃ kammaṃ diṭṭha-dhamma-vedanīyaṃ,||
taṃ me kammaṃ samparāyavedanīyaṃ hotū' ti,||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kiṃ pan'āvuso Sāriputta:|| ||

'Yaṃ kammaṃ samparāyavedanīyaṃ,||
tam me kammaṃ diṭṭha-dhamma-vedaniyaṃ hoti' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vustī" ti?|| ||

"No h'idaṃ āvuso."|| ||

Kin nu kho āvuso Sāriputta:|| ||

'Yaṃ kammaṃ sukha-vedaniyaṃ,||
taṃ me kammaṃ dukkhavedaniyaṃ hotu' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso Sāriputta:|| ||

'Yaṃ kammaṃ dukkhavedaniyaṃ,||
taṃ me kammaṃ sukha-vedaniyaṃ hotu' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho Sāriputta:|| ||

'Yaṃ kammaṃ paripakkavedaniyaṃ,||
taṃ me kammaṃ aparipakkadaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kiṃ panaāvuso Sāriputta:|| ||

'Yaṃ kammaṃ aparipakkavedaniyaṃ,||
taṃ me kammaṃ paripakkadaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso Sāriputta:|| ||

'Yaṃ kammaṃ bahuvedaniyaṃ,||
taṃ me kammaṃ appavedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kiṃ pan'āvuso Sāriputta,:|| ||

'Yaṃ kammaṃ appavedaniyaṃ,
taṃ me kammaṃ bahuvedanīyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso Sāriputta:|| ||

'Yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

No h'idaṃ āvuso.|| ||

"Kiṃ pan'āvuso Sāriputta,||
'yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

 

§

 

2. "Kin nu kho āvuso Sāriputta,||
'Yaṃ kammaṃ diṭṭha-dhammavevadanīyaṃ,||
taṃ me kammaṃ samparāyavedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kiṃ pan'āvuso Sāriputta,||
'Yaṃ kammaṃ samparāyavedaniyaṃ,||
taṃ me kammaṃ diṭṭha-dhamma-vedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kin nu kho āvuso Sāriputta,||
'Yaṃ kammaṃ sukha-vedanīyaṃ taṃ me kammaṃ dukkhavedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kin nu kho āvuso Sāriputta,||
'Yaṃ kammaṃ dukkha-vedanīyaṃ taṃ me kammaṃ sukha-vedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kin nu kho āvuso Sāriputta,||
'Yaṃ kammaṃ paripakkavedanīyaṃ taṃ me kammaṃ aparipakkavedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kiṃ pan'āvuso Sāriputta,||
'Yaṃ kammaṃ aparipakkavedanīyaṃ taṃ me kammaṃ paripakkavedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ [384] vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kin nu kho āvuso Sāriputta,||
'Yaṃ kammaṃ bahuvedanīyaṃ taṃ me kammaṃ appavedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kiṃ pan'āvuso Sāriputta,||
'Yaṃ kammaṃ appavedanīyaṃ taṃ me kammaṃ bahuvedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kin nu kho āvuso Sāriputta,||
'Yaṃ kammaṃ vedanīyaṃ taṃ me kammaṃ avedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Kiṃ pan'āvuso Sāriputta,||
'Yaṃ kammaṃ avedanīyaṃ taṃ me kammaṃ vedaniyaṃ hotū' ti||
etassa atthāya Bhagavati Brahma-cariyaṃ vussatī' ti:||
iti puṭṭho samāno||
'No h'idaṃ āvuso' ti vadesi.|| ||

Atha kim atthaṃ carah'āvuso,||
Bhagavati Brahma-cariyaṃ vussatī' ti?|| ||

 

§

 

3. "'Yaṃ khvass āvuso,||
aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ,||
tassa ñāṇāya||
dassanāya||
pattiyā||
sacchi-kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

Kim pan'assā āvuso,||
'aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ,||
tassa ñāṇāya||
dassanāya||
pattiyā||
sacchi-kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī'?|| ||

'Idaṃ dukkhan' ti||
khvassa āvuso aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ.|| ||

Tassa ñāṇāya||
dassanāya||
pattiyā||
sacchi-kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī' ti.[385]|| ||

'Ayaṃ dukkha-samudayo' ti||
khvassa āvuso aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ.|| ||

Tassa ñāṇāya||
dassanāya||
pattiyā||
sacchi-kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

'Ayaṃ dukkha-nirodho' ti||
khvassa āvuso aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ.|| ||

Tassa ñāṇāya||
dassanāya||
pattiyā||
sacchi-kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī' ti..|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti||
khvassa āvuso aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ.|| ||

Tassa ñāṇāya||
dassanāya||
pattiyā||
sacchi-kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

Idaṃ khvassa āvuso aññātaṃ||
adiṭṭhaṃ||
appattaṃ||
asacchi-kataṃ||
anabhisametaṃ.|| ||

Tassa ñāṇāya||
dassanāya||
pattiyā||
saca kiriyāya||
abhisamāya||
Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement