Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vaggo

Sutta 21

Ṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[396]

[1][pts] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tīhi bhikkhave, ṭhānehi Uttarakurukā manussā deve ca Tāvatiṃse adhigaṇhanti Jambudīpake ca manusse.|| ||

Katamehi tīhi?|| ||

2. Amamā apariggahā,||
niyatāyukā,||
visesabhuno.|| ||

Imehi kho bhikkhave, tīhi ṭhānehi Uttarakurukā manussā deve ca Tāvatiṃse adhigaṇhanti Jambudīpake ca manusse.|| ||

3. Tīhi bhikkhave, ṭhānehi devā Tāvatiṃsā Uttarakuruke ca manusse adhiguṇhanti Jambudīpake ca manusse.|| ||

Katamehi tīhi:|| ||

4. Dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena.|| ||

Imehi kho bhikkhave, tīhi ṭhānehi devā Tāvatiṃsā Uttarakuruke ca manusse adhigaṇhanti Jambudīpake ca manusse.|| ||

5. Tīhi bhikkhave, ṭhānehi Jambudīpakā manussā Uttarakuruke ca manusse adhigaṇhanti deve ca Tāvatiṃse.|| ||

Katamehi tīhi?|| ||

Surā,||
satimanto,||
idha Brahma-cariya-vāso.|| ||

Imehi kho bhikkhave, tīhi ṭhānehi Jambudīpakā manussā Uttarakuruke ca manusse adhigaṇhanti deve ca Tāvatiṃse ti.|| ||

 


Contact:
E-mail
Copyright Statement