Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
V. Pañcāla Vagga

Sutta 42

Pañcāla Suttaṃ aka Sambādha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[449]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Atha kho āyasmā Udāyī yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Udāyī āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Vuttam idaṃ āvuso, Pañcālacaṇḍena deva-puttena:|| ||

 

'Sambāde gataṃ okāsaṃ avidā bhūrimedhaso
yo jhānam abujjhi Buddho paṭilīnanisabho munī' ti.|| ||

 

Katamo nu kho āvuso sambodho katamo sambodhe okās'ādhigamo vutto Bhagavatā" ti?|| ||

 

§

 

"Pañc'ime āvuso kāma-guṇā sambādho vutto Bhagavatā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kāmūsaṃhitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā poṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho āvuso pañcakāma-guṇā sambādho vutto Bhagavatā.|| ||

 

§

 

Idh'āvuso bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambādhe okās'ādhigamo vutto Bhagavatā.|| ||

Pariyāyena tattha p'atthi sambādho,||
kiñ ca tattha sambādho?|| ||

Yad eva [450] tattha vitakka-vicārā aniruddhā honti ayamettha sambādho.|| ||

Puna ca paraṃ āvuso bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambādhe okās'ādhigamo vutto Bhagavatā pariyāyena.|| ||

Tattha patthi sambādho.|| ||

Kiñ ca tattha sambādho?|| ||

Yad eva tattha:||
pīti aniruddhā hoti,||
ayamettha sambādho.|| ||

Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā āvikkhanti:||
'upekkhako satimā sukha-vihārī' ti taṃ||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambodhe okās'ādhigamo vutto Bhagavatā pariyāyena.|| ||

Tattha p'atthi sambādho,||
kiñ ca tattha sambādho:||
yad eva tattha upekkhāsukhaṃ.|| ||

Aniruddhaṃ hoti,||
ayamettha sambādho.|| ||

Puna ca paraṃ āvuso bhikkhu||
sukhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso,||
sambādhe okās'ādhigamo vutto Bhagavatā.|| ||

Tattha p'atthi sambādho.|| ||

Kiñ ca tattha sambādho?|| ||

Yad eva tattha rūpa-saññā aniruddhā hoti,||
ayamettha sambādho.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā 'anatto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambādhe okās'ādhigamo vutto Bhagavatā pariyāyena,||
tattha p'atthi sambādho.|| ||

Kiñ ca tattha sambādho?|| ||

Yad eva tattha Ākāsanañ-c'āyatanasaññā aniruddhā hoti,||
tattha p'atthi sambādho.|| ||

Puna ca paraṃ āvuso,||
bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ [451] upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambodhe okās'ādhigamo vutto Bhagavatā pariyāyena tattha p'atthi sambādho.|| ||

Kiñ ca tattha sambādho?|| ||

Yad eva tattha Viññāṇañ-c'āyatanasaññā aniruddhā hoti,||
tattha p'atthi sambādho.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'n'atthi kiñci' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambādhe okāsādigamo vutto Bhagavatā pariyāyena,||
tattha p'atthi sambādho.|| ||

Kiñ ca tattha sambādho?|| ||

Yad eva tattha Ākiñ caññ'āyatanasaññā aniruddhā hoti,||
ayamettha sambādho.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Ettāvatā pi kho āvuso sambādhe okās'ādhigamo vutto Bhagavatā pariyāyena,||
tatta p'atthi sambādho.|| ||

Kiñ ca tattha sambādho?|| ||

Yad eva tattha N'eva-saññā-nā-saññ'āyatanasaññā aniruddhā hoti,||
tattha p'atthi sambādho.|| ||

Puna ca paraṃ āvuso bhikkhu sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ettāvatā pi kho āvuso sambodhe okās'ādhigamo vutto Bhagavatā nippariyāyenā" ti.|| ||

 


Contact:
E-mail
Copyright Statement