Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
VI. Khema Vagga

Sutta 60

Nirodha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[456]

[1][pts] Evaṃ me sutaṃ:|| ||

"'Nirodho, nirodho' ti āvuso vuccati,||
kittāvatā nu kho āvuso nirodho vutto Bhagavatā" ti.|| ||

"Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā āvikkhanti:||
'upekkhako satimā sukha-vihārī' ti taṃ||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sukhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso, nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā 'anatto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso, bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'n'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati,||
paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā pariyāyena.|| ||

Puna ca paraṃ āvuso bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Yathā yathā ca tad āyatanaṃ tathā tathā naṃ kāyena phassitvā viharati.|| ||

Paññāya ca naṃ pajānāti.|| ||

Ettāvatā pi kho āvuso nirodho vutto Bhagavatā nippariyāyenā" ti.|| ||

 


Contact:
E-mail
Copyright Statement