Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṃsa Vagga

Sutta 5

Tatiya Upanisa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Sāvatthiyaṃ|| ||

Tatra kho āyasmā Ānando bhikkhu āmantesi.|| ||

Dussīlassa āvuso sīla-vipannassa hat'upaniso hoti avi-p-paṭisāro.|| ||

"Dussīlassa āvuso||
sīla-vipantassa hat'upaniso hoti avi-p-paṭisāro.|| ||

Avi-p-paṭisāre asati||
avi-p-paṭisāra-vipantassa hat'upanisaṃ hoti pāmojjaṃ.|| ||

Pāmojje asati||
pāmojja-vipantassa hat'upanisā hoti pīti.|| ||

Pītiyā asati||
pīti-vipantassa hat'upanisā hoti passaddhi.|| ||

Passaddhiyā asati||
passaddhi-vipantassa hat'upanisaṃ hoti sukhaṃ.|| ||

Sukhe asati||
sukha-vipantassa hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati||
sammā-samādhi-vipantassa hat'upanisaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipantasassa hat'upaniso hoti nibbidā-virāgo.|| ||

Nibbidā-virāge asati||
nibbidā-virāga-vipantassa hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ|| ||

Seyathyā pi āvuso rukkho sākhā-palāsa-vipanno.|| ||

Tassa papaṭikā pi na pāripūriṃ gacchati||
taco pi||
pheggu pi||
sāro pi na pāripūriṃ gacchati.|| ||

Evam eva kho āvuso du-s-sīlassa||
sīla-vipantassa hat'upaniso hoti avi-p-paṭisāro,||
avi-p-paṭisāre asati hat'upanisaṃ hoti pāmojjaṃ.|| ||

Pāmojje asati||
pāmojja-vipantassa hat'upanisā hoti pīti.|| ||

Pītiyā yā asati||
pīti-vipantassa hat'upanisā hoti passaddhi.|| ||

Passaddhiyā asati||
passaddhi-vipantasa hat'upanisaṃ hoti sukhaṃ.|| ||

Sukhe asati||
sukha-vipantassa hat'upaniso hoti sammā-samādhi.|| ||

Sammā-samādhimhi asati||
sammā-samādhi vipantassa hat'upanisaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane asati||
yathā-bhūta-ñāṇa-dassana-vipantasassa hat'upaniso hoti Nibbidā-virāgo.|| ||

Nibbidā-virāge asati||
nibbidā-virāga-vipantassa hat'upanisaṃ hoti vimutti-ñāṇa-dassanaṃ 'āṇadassanaṃ.|| ||

 

§

 

2. Sīla-vato āvuso sīla-sampannassa upanisa sampanno hoti avi-p-paṭisāro.|| ||

Avi-p-paṭisāre sati||
avi-p-paṭisāra-sampannassa upanisasmapannaṃ hoti pāmojjaṃ.|| ||

Pāmojje sati||
pāmojja-sampannassa upanisa-sampannā hoti pīti.|| ||

Pītiyā sati||
pīti-sampannassa upanisa-sampannā hoti passaddhi.|| ||

Passaddhiyā sati||
passasaddhi-sampannassa upanisa-sampannaṃ hoti sukhaṃ.|| ||

Sukhe sati||
sukha-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati||
sammā-samādhi-sampannassa upanisa-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā-virāge sati||
nibbidā-virāga-sampannassa upanisa-sampannaṃ hoti vimutti-ñāṇa-dassanaṃ.|| ||

Seyyathā pi, āvuso, rukkho sākhā-palāsa-sampanno tassa papaṭikā pi pāripūriṃ gacchati||
taco pi||
pheggu pi||
sāro pi pāripūriṃ gacchati.|| ||

Evam eva kho āvuso sīla-vato sīla-sampannassa upanisa-sampanno hoti avi-p-paṭisāro,||
avi-p-paṭisāre sati avi-p-paṭisāra-sampannassa upanisa-sampannaṃ hoti pāmojjaṃ.|| ||

Pāmojje sati||
pāmojja-sampannassa upanisa-sampannā hoti pīti.|| ||

Pītiyā sati||
pīti-sampannassa upanisa-sampannā hoti passaddhi.|| ||

Passaddhiyā sati||
passasaddhi-sampannassa upanisa-sampannaṃ hoti sukhaṃ.|| ||

Sukhe sati||
sukha-sampannassa upanisa-sampanno hoti sammā-samādhi.|| ||

Sammā-samādhimhi sati||
sammā-samādhi-sampannassa upanisa-sampannaṃ hoti yathā-bhūta-ñāṇa-dassanaṃ.|| ||

Yathā-bhūta-ñāṇa-dassane sati||
yathā-bhūta-ñāṇa-dassana-sampannassa upanisa-sampanno hoti nibbidā-virāgo.|| ||

Nibbidā-virāge sati||
nibbidā-virāga-sampannassa upanisa-sampannaṃ hoti vimutti-ñāṇa-dassanan" ti.|| ||

 


Contact:
E-mail
Copyright Statement