Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
I. Ānisaṃsa Vagga

Sutta 9

Santa-Vimokkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[11]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Saddho ca bhikkhave bhikkhu hoti||
no ca sīlavā.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

2. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
no ca bahu-s-suto.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca||
evaṃ so ten'aṅgena paripūro hoti.|| ||

3. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca||
no ca dhamma-kathiko.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'"Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

4. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
no ca parisā-vacaro.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

5. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
no ca visārado parisāya dhammaṃ deseti.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

6. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
no ca vinaya-dharo.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

7. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
no ca āraññako pantasen'āsano.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano||
evaṃ so ten'aṅgena paripūro hoti.|| ||

8. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano,||
no ca ye te santā vimokhā ati-k-kamma rūpe āruppā te kāyena phusitvā viharati.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano,||
ye te santā vimokhā ati-k-kamma rūpe āruppā te ca kāyena phusitvā viharati' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano,||
ye te santā vimokhā ati-k-kamma rūpe āruppā te ca kāyena phusitvā viharati,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

9. Saddho ca bhikkhave bhikkhu hoti,||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano,||
ye te santā vimokhā ati-k-kamma rūpe [12] āruppā te ca kāyena phusitvā viharati,||
no ca āsavānaṃ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kinn-ā-haṃ saddho ca assaṃ||
sīlavā cā,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseyyaṃ,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano,||
ye te santā vimokhā ati-k-kamma rūpe āruppā te ca kāyena phusitvā viharati,||
āsavānaṃ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacichikatvā upasampajja vihareyyan' ti?|| ||

Yato ca kho bhikkhave bhikkhu saddho ca hoti||
sīlavā ca,||
bahu-s-suto ca,||
dhamma-kathiko ca,||
parisā-vacaro ca,||
visārado ca parisāya dhammaṃ deseti,||
vinaya-dharo ca,||
āraññako ca pantasen'āsano,||
ye te santā vimokhā ati-k-kamma rūpe āruppā te ca kāyena phusitvā viharati,||
āsavānaṃ ca khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato bhikkhu samanta-pāsādiko ca hoti sabbākāra paripūrovāti.|| ||

 


Contact:
E-mail
Copyright Statement