Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 12

Pañc'Aṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'aṅga-vi-p-pahīno bhikkhave bhikkhu pañc'aṅga samannāgato imasmiṃ Dhamma-Vinaye:|| ||

'Kevalī vusitavā uttama-puriso' ti vuccati.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhu pañc'aṅga-vi-p-pahīno hoti?|| ||

2. Idha, bhikkhave, bhikkhuno||
kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṃ pahīnaṃ hoti,||
uddhaccha-kukkuccaṃ pahīnaṃ hoti,||
vicikicchā pahīnā hoti.|| ||

Evaṃ kho bhikkhave bhikkhu pañc'aṅga-vi-p-pahīno hoti.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhu pañc'aṅga-samannāgato hoti?|| ||

Idha, bhikkhave, bhikkhu||
asekhena sīla-k-khandhena samannāgato hoti,||
asekhena samādhi-k-khandhena samannāgato hoti,||
asekhena paññā-k-khandhena samannāgato hoti,||
asekhena vimutti-k-khandhena samannāgato hoti,||
asekhena vimutti-ṇaṇa-dassana-k-khandhena samannāgato hoti.|| ||

Evaṃ kho bhikkhave bhikkhu pañc'aṅga-samannāgato hoti.|| ||

 

§

 

Pañc'aṅga-vi-p-pahīno bhikkhave||
bhikkhu pañc'aṅga-samannāgato imasmiṃ Dhamma-Vinaye:|| ||

'Kevalī vusitavā uttama-puriso' ti vuccatī.|| ||

 


 

Kāma-c-chando ca vyāpādo thīna-middhañ ca bhikkhuno,||
Uddhaccaṃ vicikicchā ca sabibaso'va na vijjati.|| ||

[17] Asekhena ca sīlena asekhena samādhinā||
Vimuttiyā ca samipanno ñāṇena ca tathāvidho.|| ||

Sa ve pañc'aṅgasamipanno pañca aṅge vivajjayaṃ||
Imasmiṃ Dhamma-Vinaye kevalī iti vuccatī ti.|| ||

 


Contact:
E-mail
Copyright Statement