Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
II. Nātha Vagga

Sutta 20

Dutiya Ariya-Vāsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[29]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kurūsu viharati Kammāssa-dammaṃ [30] nāma Kurūnaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yime bhikkhave ariya-vāsā,||
ye ariyā āvasiṃsu vā||
āvasanti vā||
āvasissanti vā.|| ||

Katame dasa?|| ||

3. Idha bhikkhave bhikkhu||
pañc'aṅga-vi-p-pahīno hoti||
chaḷ-aṅga-samannā-gato||
ek'ārakkho||
catur'āpasseno||
panuṇṇa-pacc'eka-sacco||
sama-vaya-saṭṭh'esano||
anāvila-saṅkappo||
pa-s-saddha-kāya-saṅkhāro||
su-vimutta-citto||
su-vimutta-pañño.|| ||

 

§

 

4. Kathañ ca bhikkhave bhikkhu pañc'aṅga-vi-p-pahīno hoti?|| ||

Idha, bhikkhave, bhikkhuno kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṃ pahīnaṃ hoti,||
uddhacca-kukkuccaṃ pahīnaṃ hoti,||
vicikicchā pahīnā hoti.|| ||

Evaṃ kho bhikkhave bhikkhu pañc'aṅga-vi-p-pahīno hoti.|| ||

5. Kathañ ca bhikkhave bhikkhu chaḷ-aṅga-samannā-gato hoti?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā n'eva sumano hoti,||
na dummano.|| ||

Upekkhako viharati sato sampajāno.|| ||

-◦-

Sotena saddaṃ sutvā n'eva sumano hoti,||
na dummano||
upekkhako viharati sato sampajāno.|| ||

-◦-

Ghānena gandhaṃ ghāyitvā n'eva sumano hoti,||
na dummano||
upekkhako viharati sato sampajāno.|| ||

-◦-

Jivhāya rasaṃ sāyitvā n'eva sumano hoti,||
na dummano||
upekkhako viharati sato sampajāno.|| ||

-◦-

Kāyena poṭṭabbaṃ phusitvā n'eva sumano hoti,||
na dummano||
upekkhako viharati sato sampajāno.|| ||

-◦-

Manasā dhammaṃ viññāya n'eva sumano hoti,||
na dummano||
upekkhako viharati sato sampajāno.|| ||

Evaṃ kho bhikkhave bhikkhu chaḷ-aṅga-samannā-gato hoti.|| ||

6. Kathañ ca bhikkhave bhikkhu ek'ārakkho hoti?|| ||

Idha, bhikkhave, bhikkhu sat'ārakkhena cetasā samannāgato hoti.|| ||

Evaṃ kho bhikakhave bhikakhu ek'ārakakho hoti.|| ||

7. Kathañ ca bhikkhave bhikkhu catur'āpasseno hoti?|| ||

Idha, bhikkhave, bhikkhu saṅkhāy'ekaṃ paṭisevati.|| ||

Saṅkhāy'ekaṃ adhivāseti,||
saṅkhāy'ekaṃ parivajjeti,||
saṅkhāy'ekaṃ vinodeti.|| ||

Evaṃ kho bhikkhave bhikkhu catur'āpasseno hoti.|| ||

[31] 8. Kathañ ca bhikkhave bhikkhu panuṇṇa-pacc'eka-sacco hoti?|| ||

Idha, bhikkhave, bhikkhuno yāni tāni puthu-samaṇa-brāhmaṇānaṃ||
puthu-pacceka-saccāni||
seyyath'īdaṃ:|| ||

'Sassato loko' ti vā;||
'Assato loko' ti vā;||
'Antavā loko' ti vā;||
'Anantavā loko' ti vā;||
'Taṃ jīvaṃ taṃ sarīran' ti vā;||
'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā;||
'Hoti Tathāgato param maraṇā' ti vā;||
'Na hoti Tathāgato param maraṇā' ti vā;||
'Hoti va na hoti va Tathāgato param maraṇā' ti vā;||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā.|| ||

Sabbāni tāni nuṇṇāni honti panuṇṇāni,||
cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni,||
evaṃ kho bhikkhave bhikkhu panuṇṇa pacceka-sacco hoti.|| ||

9. Kathañ ca bhikkhave bhikkhu sama-vaya-saṭṭh'esano hoti?|| ||

Idha, bhikkhave, bhikkhuno kām'esanā pahīnā hoti,||
bhav'esanā pahīnā hoti,||
brahma-cariy'esanā paṭippassaddhā.|| ||

Evaṃ kho bhikkhave bhikkhu sama-vaya-saṭṭh'esano hoti.|| ||

10. Kathañ ca bhikkhave bhikkhu anāvila-saṅkappo hoti?|| ||

Idha, bhikkhave, bhikkhuno kāma-saṅkappo pahīno hoti,||
vyāpāda-saṅkappo pahīno hoti,||
vihiṃsā-saṅkappo pahīno hoti.|| ||

Evaṃ kho bhikkhave bhikkhu anāvila-saṅkappo hoti.|| ||

11. Kathañ ca bhikkhave bhikkhu pa-s-saddha-kāya-saṅkhāro hoti?|| ||

Idha, bhikkhave, bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṃ atthaṅ-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catuttha-jhānaṃ upasampajja viharati.|| ||

Evaṃ kho bhikkhave bhikkhu pa-s-saddha-kāya-saṅkhāro hoti.|| ||

12. Kathañ ca bhikkhave bhikkhu su-vimutta-citto hoti?|| ||

Idha, bhikkhave, bhikkhuno rāgā cittaṃ vimuttaṃ hoti,||
dosā cittaṃ vimuttaṃ hoti,||
mohā cittaṃ vimuttaṃ hoti.|| ||

Evaṃ kho bhikkhave bhikkhu su-vimutta-citto hoti.|| ||

13. Kathañ ca bhikkhave bhikkhu su-vimutta-pañño hoti?|| ||

[32] Idha, bhikkhave, bhikkhu:|| ||

'Rāgo me pahīno,||
ucchinna-mūlo tālā-vatthu-kato,||
anabhāva-kato.|| ||

Āyatiṃ anuppāda-dhammo' ti pajānāti.|| ||

-◦-

'Doso me pahīno,||
ucchinna-mūlo tālā-vatthu-kato,||
anabhāva-kato.|| ||

Āyatiṃ anuppāda-dhammo' ti pajānāti.|| ||

-◦-

'Moho me pahīno ucchinna-mūlo tālā-vatthu-kato,||
anabhāva-kato.|| ||

Āyatiṃ anuppāda-dhammo' ti pajāniti.|| ||

Evaṃ kho bhikkhave bhikkhu su-vimutta-pañño hoti.|| ||

 

§

 

Ye hi keci bhikkhave atītam addhānaṃ ariyā ariyavāse āvasiṃsu,||
sabbe te im'eva dasa ariyavāse āvasiṃsu.|| ||

Ye hi keci, bhikkhave, anāgatam addhānaṃ ariyā ariyavāse āvasissanti,||
sabbe te im'eva dasa ariyavāse āvasissanti.|| ||

Ye hi keci, bhikkhave, etarahi ariyā ariyavāse āvasanti,||
sabbe te im'eva dasa ariyavāse āvasanti.|| ||

Ime kho bhikkhave dasa ariya-vāsā,||
ye ariyā āvasiṃsu vā,||
āvasanti vā,||
āvasissanti vā" ti.|| ||

Nātha Vaggo Dutiyo

 


Contact:
E-mail
Copyright Statement