Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 27

Mahā-Pañha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[48]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharataki Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambhahulā bhikkhu pubbaṇha samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiyaṃ piṇḍāya pavisiṃsu.|| ||

Atha kho tesaṃ bhikkhunaṃ etad ahosi:|| ||

"Atipaggo kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūna mayaṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā" ti.|| ||

Atha kho te bhikkhu yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhu te añña-titthiyā paribbājakā etad avocuṃ:|| ||

"Samaṇo āvuso Gotamo sāvakānaṃ evaṃ dhammaṃ deseti:

'Etha tumhe bhikkhave sabbaṃ dhammaṃ abhijānātha:||
sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā' ti.|| ||

Mayam pi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema:

'Etha tumhe āvuso sabbaṃ dhammaṃ abhijānātha:||
sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā' ti.|| ||

Idha no āvuso ko viseso,||
ko adhippāyo,||
kiṃ nānā-karaṇaṃ samaṇassa vā Gotamassa amhākaṃ vā yad idaṃ [49] Dhamma-desanāya vā Dhamma-desanaṃ,||
anusāsaniyā vā anusāsanin" ti?|| ||

3. Atha kho te bhikkhu tesaṃ añña-titthiyānaṃ paribbājakānaṃ n'eva abhinandiṃsu na paṭikkosiṃsu,||
anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy āsanā pakkamiṃsu:|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā" ti.|| ||

Atha kho te bhikkhu Sāvatthiyaṃ piṇḍāya caritvā pacchā hattaṃ piṇḍa-pāta paṭikakkantā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhu Bhagavantaṃ etad avocuṃ:|| ||

"Idha mayaṃ bhante, pubbaṇha-samayaṃ nivāsetvā patta cīvaramādāya Sāvatthiyaṃ piṇḍāya pavisimha.|| ||

Tesaṃ no bhante, amhākaṃ etad ahosi:|| ||

'Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūna mayaṃ yena añña-titthiyānaṃ paribbājakānaṃ ārāmo ten'upasaṅkameyyāmā' ti.|| ||

Atha kho mayaṃ bhante yena añña-titthiyānaṃ paribbājakānaṃ ārāmo, ten'upasaṅkamimha.|| ||

Upasaṃkamitvā tehi añña-titthiyehi paribbājakehi saddhiṃ sammodimha.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdimha.|| ||

Eka-m-antaṃ nisinno kho bhante añña-titthiyā paribbājakā amhe etad avocuṃ:

'Samaṇo āvuso Gotamo sāvakānaṃ evaṃ dhammaṃ deseti:|| ||

"Etha tumhe bhikkhave sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā" ti.|| ||

Mayam pi kho āvuso sāvakānaṃ evaṃ dhammaṃ desema:|| ||

"Etha tumhe āvuso sabbaṃ dhammaṃ abhijānātha, sabbaṃ dhammaṃ abhiññāya abhiññāya viharathā" ti.|| ||

Idha no āvuso ko viseso,||
ko adhippāyo kiṃnānā karaṇaṃ,||
samaṇassa vā Gotamassa amhākaṃ vā yad idaṃ Dhamma-desanāya vā Dhamma-desanaṃ anusāsaniyā vā anusāsanin' ti.|| ||

Atha [50] kho mayaṃ bhante kesaṃ añña-titthiyānaṃ paribbājakānaṃ bhāsitaṃ n'eva abhinandimha,||
na paṭikkosimha.|| ||

Anabhinan'ditvā apaṭikkositvā uṭṭhāy āsanā pakkamimha.|| ||

"Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmā" ti' ti.|| ||

 

§

 

5. "Evaṃ vādino bhikkhave añña-titthiyā paribbājakā evamassu vacanīyā:|| ||

'Eko āvuso pañho,||
eko uddeso,||
ekaṃ veyyākaraṇaṃ;||

dve pañhā,||
dve uddesā,||
dve veyyākaraṇāni;||

tayo pañhā,||
tayo uddesā||
tīṇi veyyākaraṇāni;||

cattāro pañhā,||
cattāro uddesā,||
cattāri veyyākaraṇāni;||

pañca pañhā,||
pañc'uddessā,||
pañca veyyākaraṇāni;||

cha pañhā,||
cha uddesā,||
cha veyyākaraṇāni;||

satta pañhā,||
satta uddesā,||
satta veyyākaraṇāni;||

aṭṭha pañhā,||
aṭṭha uddesā,||
aṭṭha veyyākaraṇāni;||

nava pañhā,||
nava uddesā,||
nava veyyākaraṇāni;||

dasa pañhā,||
dasuddesā,||
dasa veyyākaraṇānī' ti.|| ||

Evaṃ puṭṭho bhikkhave añña-titthiyā paribbājakā na c'eva sampāyissanti,||
uttariñca vighātaṃ āpajji-s-santi.|| ||

Taṃ kissa hetu?|| ||

Yathā taṃ bhikkhave avisayasmiṃ.|| ||

 

§

 

Nāhantaṃ bhikkhave passāmi||
sa-devake loke||
sa-Mārake||
sa-brahmake||
sa-s-samaṇa brāhmaṇiyā||
pajāya sadeva manussāya,||
yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya,||
aññatra Tathāgatena vā||
Tathāgata-sāvakena vā,||
ito vā pana sutvā.|| ||

 

§

 

'Eko pañho,||
eko uddeso,||
ekaṃ veyyākaraṇan' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Eka-dhamme bhikkhave bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamasmiṃ eka dhamme?|| ||

Sabbe sattā āhāra-ṭ-ṭhitikā.|| ||

[51] Imasmiṃ kho bhikkhave eka-dhamme bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Eko pañho,||
eko uddeso,||
ekaṃ veyyākaraṇan' ti||
iti vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Dve pañhā,||
dve uddesā,||
dve veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Dvīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno sammā virajjamāno sammāvimuccamāno sammā pari-yanta-dassāvī samm'atth-ā-bhi-sam-ecca diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu dvīsu?|| ||

Nāme ca rūpe ca.|| ||

Imesu kho bhikkhave dvīsu dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammāvimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Dve pañhā,||
dve uddesā,||
dve veyyākaraṇānī' ti||
iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Tayo pañhā,||
tayo uddesā,||
tayo veyyākaraṇānī'ti||
iti kho pan'etaṃ vuttaṃ||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Tīsu bhikkhave dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammāvimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca1||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu tīsu?|| ||

Tīsu vedanāsu.|| ||

Imesu kho Bhikkhave tīsu dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammāvimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Tayo pañhā,||
tayo uddesā,||
tīṇi veyyākaraṇānī' ti||
iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Cattāro pañhā,||
cattāro uddesā,||
cattāri veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

[52] Catūsu bhikkhave dhammesu bhikkhu||
sammā nibbindamāno||
sammāvirajjamāno||
sammāvimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭh'eva Dhamme dukkhass'antakaro hoti.|| ||

Katamesu catūsu?|| ||

Catūsu āhāresu.|| ||

Imesu kho bhikkhave catūsu dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammāvimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Cattāro pañhā,||
cattāro uddesā,||
cattāri veyyākaraṇānī' ti||
iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Pañca pañhā,||
pañc'uddessā,||
pañca veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Pañcasu bhikkhave dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu pañcasu?|| ||

Pañcasu upādāna-k-khandhesu.|| ||

Imesu kho bhikkhave pañcasu dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Pañca pañhā,||
pañc'uddessā||
pañcaveyyākaraṇānī'ti||
iti yan taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Cha pañhā,||
cha uddesā||
cha veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Chasu bhikkhave dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti|| ||

Katamesu chasu?|| ||

Chasu ajjhattikesu āyatanesu.|| ||

Imesu kho bhikkhave chasu dhammesu bhikkhu||
sammā nibbindamāno sammā||
sammā virujjamāno||
sammā vimaccamāne||
sammā puriyantadasusāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dakkhassantakaro hoti.|| ||

[53] 'Cha pañhā,||
cha uddesā||
cha veyyākaraṇānī' ti||
iti yan taṃ vattaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Satta pañhā||
satta uddesā||
satta veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Sattasu bhikkhave dhammesu bhikkhu||
samamā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu sattasu?|| ||

Sattasu viññāṇa-ṭ-ṭhitisu.|| ||

Imesu kho bhikkhave sattasu dhammesu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Sattapañhā,||
satta uddesā,||
satta veyyākaraṇānī' ti||
iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Aṭṭha pañhā||
aṭṭhuddesā,||
aṭṭha veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Aṭṭhasu bhikkhave dhammesu bhikkhu||
samamā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu aṭṭhasu?|| ||

Aṭṭhasu loka-dhammesu.|| ||

Imesu kho bhikkhave aṭṭhasu dhammesu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Aṭṭha pañhā,||
aṭṭha pañhā||
aṭṭhuddesā aṭṭha veyyākaraṇānī' ti||
iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

'Nava pañhā||
nava uddesā,||
nava veyyākaraṇānī'ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Navasu bhikkhave dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu navasu?|| ||

Navasu sattāvāsesu.|| ||

[54] Imesu kho bhikkhave navasu dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammāvimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Nava pañhā,||
nava uddesā||
nava veyyākaraṇānī' ti||
yan taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

'Dasa pañhā,||
dasuddesā,||
dasa veyyākaraṇānī' ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Dasasu bhikkhave dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

Katamesu dasasu?|| ||

Dasasu akusalesu dhammesu.|| ||

Imesu kho bhikkhave dasasu dhammesu bhikkhu||
sammā nibbindamāno||
sammā virajjamāno||
sammā vimuccamāno||
sammā pari-yanta-dassāvī||
samm'atth-ā-bhi-sam-ecca||
diṭṭhe'va dhamme dukkhass'antakaro hoti.|| ||

'Dasa pañhā,||
dasuddesā,||
dasa veyyākaraṇānī' ti||
iti yan taṃ vuttaṃ||
idam etaṃ paṭicca vuttaṃ.|| ||

 


Contact:
E-mail
Copyright Statement