Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IV. Upāli Vagga

Sutta 31

Upāli Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[70]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Upāli yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Upāli Bhagavantaṃ etad avoca:|| ||

2. "Kati nukho bhante attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ?|| ||

Pātimokkhaṃ uddiṭṭhan" ti?|| ||

"Dasa kho Upāli attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ Pātimokkhaṃ uddiṭṭhaṃ.|| ||

Katame dasa?|| ||

3. Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya,||
du-m-maṅkunaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhunaṃ phāsu vihārāya,||
diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya,||
appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya,||
Sad'Dhammaṭṭhitiyā,||
vinayānuggahāya.|| ||

Ime kho Upāli dasa attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ,||
Pātimokkhaṃ uddiṭṭhan" ti.|| ||

 

§

 

[bodh] 4. "Kati nu kho bhante Pātimokkha-ṭ-ṭhapanānī" ti?[ed1]|| ||

"Dasa kho Upāli Pātimokkha-ṭ-ṭhapanā.|| ||

Katame dasa?|| ||

5. Pārājiko tassaṃ parisāyaṃ nisinno hoti,||
pārājika-kathā vippakatā hoti,||
anupasampanno tassaṃ parisāyaṃ||
[71] nisinno hoti,||
anupasampanna-kathā vippakatā hoti,||
sikkhaṃ pacca-k-khātako tassaṃ parisāyaṃ nisinno hoti,||
sikkhaṃ pacca-k-khāta-kathā vippakatā hoti,||
paṇḍako tassaṃ parisāyaṃ nisinno hoti,||
paṇḍaka-kathā vippakatā hoti,||
bhikkhunī-dūsako tassaṃ parisāyaṃ nisinno hoti,||
bhikkhunī-dūsaka-kathā vippakathā hoti.|| ||

Ime kho Upāli dasa Pātimokkha-ṭ-ṭhapanā" ti.|| ||

 


[ed1] BJT Pali and Bhk. Bodhi have this as a separate sutta.

 


Contact:
E-mail
Copyright Statement