Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 47

Mahāli Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[86]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Mahāli licchavī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahāli Lacchavi Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bhante hetu,||
ko paccayo,||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā" ti?|| ||

"Lobho kho Mahāli hetu,||
lobho paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

Doso kho Mahāli hetu,||
doso paccayo,||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

Moho kho Mahāli hetu,||
moho paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

A-yoniso-mana-sikāro kho Mahāli hetu,||
a-yoniso-mana-sikāro [87] paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā.|| ||

Micchā paṇihitaṃ kho Mahāli cittaṃ hetu,||
micchā paṇihitaṃ cittaṃ paccayo||
pāpassa kammassa kiriyāya||
pāpassa kammassa pavattiyā.|| ||

Ayaṃ kho Mahāli hetu,||
ayaṃ paccayo||
pāpassa kammassa kiriyāya,||
pāpassa kammassa pavattiyā" ti.|| ||

 

§

 

"Ko pana bhante hetu,||
ko paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā" ti?|| ||

"Alobho kho Mahāli hetu,||
alobho paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Adoso kho Mahāli hetu,||
adoso paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Amoho kho Mahāli hetu,||
amoho paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Yoniso mana-sikāro kho Mahāli hetu,||
yoniso mana-sikāro paccayo||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Sammāpaṇihitaṃ kho Mahāli cittaṃ hetu,||
sammāpaṇihitaṃ cittaṃ paccayo,||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

Ayaṃ kho Mahāli hetu ayaṃ paccayo,||
kalyāṇassa kammassa kiriyāya,||
kalyāṇassa kammassa pavattiyā.|| ||

 

§

 

Ime ca kho Mahāli dasa dhammā loke na saṃvijjeyyuṃ,||
na yidaṃ paññāyetha:||
adhamma-cariyā visama-cariyā ti vā,||
Dhamma-cariyā sama-cariyā ti vā.|| ||

Yasmā ca kho Mahāli||
ime dasa dhammā loke saṃvijjanti,||
tasmā paññāyati adhamma-cariyā visama-cariyā ti vā||
Dhamma-cariyā sama-cariyā ti vā" ti.|| ||

 


Contact:
E-mail
Copyright Statement