Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 70

Dutiya Kathā-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[129]

[1][pts][than] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā bhikkhu pacchā-bhattaṃ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṃ sanni-sinnā sanni-patitā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharanti.|| ||

Seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti bhav-ā-bhava-kathaṃ.|| ||

2. Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||

"Idha mayaṃ bhante pacchā-bhattaṃ piṇḍa-pāta-paṭikkanta,||
upaṭṭhāna-sālāyaṃ sanni-sinnā sanni-patitā aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā viharāma.|| ||

Seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti bhav-ā-bhava-kathaṃ iti vā" ti.|| ||

Na kho pan'etaṃ bhikkhave tumhākaṃ paṭirūpaṃ kula-puttānaṃ saddhāya agārasmā anagāriyaṃ pabba-jitānaṃ,||
yaṃ tumhe aneka-vihitaṃ tiracchāna-kathaṃ anuyuttā vihareyyātha.|| ||

Seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti bhav-ā-bhava-kathaṃ iti vā" ti.|| ||[ed1]

 

§

 

1. Dasa imāni bhikkhave pāsaṃsāni ṭhānāni.|| ||

Katamāni dasa?|| ||

[130] 'Idha, bhikkhave, bhikkhu attanā ca appiccho hoti,||
appiccha-kathañ ca bhikkhūnaṃ kattā hoti.|| ||

'Appiccho bhikkhu appiccha-kathañ ca bhikkhūnaṃ kattā'||
ti pāsaṃsame taṃ ṭhānaṃ.|| ||

2. Attanā ca santuṭṭho hoti.|| ||

Santuṭṭhīkathañ ca bhikkhūnaṃ kattā 'santuṭṭho hoti,||
bhikkhu santuṭṭhīkathañ ca bhikkhūnaṃ kattā' ti,||
pāsaṃsame taṃ ṭhānaṃ.|| ||

3. Attanā ca pavivitto hoti,||
pavivkekathañ ca bhikkhūnaṃ kattā hoti.|| ||

'Pavivitto bhikkhu pavivkekathañ ca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

4. Attanā ca asaṃsaṭṭho hoti,||
asaṃsaṭṭhakathañ ca bhikkhūnaṃ kattā hoti,||
asaṃsaṭṭho bhikkhu asaṃsaṭṭhakathañ ca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

5. Attanā ca āraddha-viriyo hoti,||
viriy'ārambhakathañ ca bhikkhūnaṃ kattā hoti.|| ||

'Āraddha-viriyo bhikkhu viriy'ārambhakathañ ca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

6. Attanā ca sīla-sampanno hoti,||
sīla-sampadākathañca bhikkhūnaṃ kattā hoti.|| ||

'Sīla-sampanno bhikkhu sīla-sampadākathañca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

7. Attanā ca samādhi-sampanno hoti,||
samādhi-sampadā-kathañca bhikkhūnaṃ kattā hoti.|| ||

'Samādhisampanno bhikkhu samādhi-sampadākathañca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

8. Attanā ca paññā-sampanno hoti,||
paññā-sampadākathañca bhikkhūnaṃ kattā hoti.|| ||

"Paññāsampanno bhikkhu paññā-sampadākathañca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

9. Attanā ca vimutti-sampanno hoti,||
vimutti-sampadā-kathañca bhikkhūnaṃ kattā hoti.|| ||

'Vimuttisampanno bhikkhu vimutti-sampadākathañ ca bhikkhūnaṃ kattā' ti pāsaṃsame taṃ ṭhānaṃ.|| ||

10. Attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadā-kathañ ca bhikkhūnaṃ kattā hoti.||
'Vimutti-ñāṇa-dassana-sampanno bhikkhu vimutti-ñāṇa-dassana-sampadā-kathañ ca bhikkhūnaṃ kattā' ti||
pāsaṃsame taṃ ṭhanāṃ.|| ||

Imāni kho bhikkhave dasa pāsaṃsāni ṭhānānī" ti.|| ||

 


[ed1] The introductory material here, identical to #69, is not included in the PTS Pali or in Woodward's translation. It is included in the translations of Bhk. Thanissaro and Bhk. Bodhi, and in the Pali from which they worked. Included or not there is an abruptness to the change to the next topic which suggests something missing even in this expanded version. What looks to be the case is that the material in the short version was originally another section of the previous sutta acting as an explanation of why the ten topics of talk are important.

 


Contact:
E-mail
Copyright Statement