Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 71

Ākaṅkheyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sampanna-sīlā bhikkhave viharatha sampanna Pātimokkhā,||
Pātimokkha-saṃvara-saṃvutā viharatha ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvino samādāya sikkhatha sikkhā-padesu.|| ||

Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Sabrahma-cārīnaṃ piyo c'assaṃ manāpo ca garu ca bhāvanīyo cā' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

2. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Lābhī assaṃ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

3. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Yes'āhaṃ paribhujjhāmi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṃ te kārā maha-p-phalā assu mahā-nisaṃsā' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

4. Ākaṅkheyya ce [132] bhikkhave bhikkhu:|| ||

'Ye'me petā ñātisā-lohitā kāla-katā pasanna-cittā anussaranti,||
tesaṃ taṃ maha-p-phalaṃ assa mahā-nisaṃsan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

5. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Santuṭṭho assaṃ itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilānapaccay-abhesajja-parikkhārenā' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

6. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Khamo assaṃ sītassa uṇhassa jighacchāya pipāsāya ḍaṃsa-makasa-vāt'ātapa-siriṃsapa-samphassānaṃ duruttānaṃ durāgatānaṃ vacana-pathānaṃ uppannānaṃ.|| ||

Sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakājītiko assan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

7. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Arati rati saho assaṃ,||
na ca maṃ arati rati saheyya,||
uppannaṃ arati ratiṃ abhibhuyya Abhibhuyya vihareyyan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

8. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Bhaya-bherava saho assaṃ,||
na ca maṃ bhayabheravo saheyya,||
uppannaṃ bhaya-bheravaṃ abhibhuyya Abhibhuyya vihareyyan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

9. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī assaṃ akiccha-lābhī akasira-lābhī' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

10. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭh'eva [133] dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṃ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṃ.|| ||

Sampanna-sīlā bhikkhave viharatha sampannaPātimokkhā,||
Pātimokkha-saṃvara-saṃvutā viharatha ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvīno samādāya sikkhatha sikkhā-padesu' ti.|| ||

Iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttan ti.|| ||

 


Contact:
E-mail
Copyright Statement