Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 72

Kaṇṭaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[133]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ āyasmatā ca Cālena||
āyasmatā ca Upacālena||
āyasmatā ca Kakkaṭena||
āyasmatā ca Kaṭimbena||
āyasmatā ca Kaṭena||
āyasmatā ca Kaṭissaṅgena||
aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.|| ||

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṃ ajjho-gāhantī Bhagavantaṃ dassanāya.|| ||

Atha kho tesaṃ āyasmantānaṃ etad ahosi:|| ||

"Ime kho sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṃ ajjho-gāhanti Bhagavantaṃ dassanāya||
saddakaṇṭakā kho pana jhānā vuttā Bhagavatā,||
yan nūna mayaṃ yena Gosiṅgasāla-vanadāyo [134] ten'upasaṅkameyyāma,||
tattha mayaṃ appa-saddā appakiṇṇā phāsuṃ vihareyyāmā" ti.|| ||

3. Atha kho te āyasmanto yena Gosiṅgasāla-vanadāyo ten'upasaṅkamiṃsu.|| ||

Tattha te āyasmanto appa-saddā appakiṇṇā phāsuṃ viharanti.|| ||

Atha kho Bhagavā bhikkhu āmantesi:|| ||

"Kahannukho bhikkhave Cālo?|| ||

Kahaṃ Upacālo?|| ||

Kahaṃ Kakkaṭo?|| ||

Kahaṃ Kaṭimbo?|| ||

Kahaṃ Kaṭo?|| ||

Kahaṃ Kaṭisaṃgo?|| ||

Kahannū kho te bhikkhave therā sāvakā gatā" ti?|| ||

'Idha bhante tesaṃ āyasmantānaṃ etad ahosi:|| ||

"Ime kho sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṃ ajjho-gāhantī Bhagavantaṃ dassanāya,||
saddakaṇṭakā kho pana jhānā vuttā Bhagavatā,||
yan nūna mayaṃ yena Gosiṅgasāla-vanadāyo ten'upasaṅkameyyāma,||
tattha mayaṃ appa-saddā appakiṇṇā phāsuṃ vihareyyāmā" ti.|| ||

Atha kho te bhante āyasmanto yena Gosiṅgasāla-vanadāyo ten'upasaṅkamiṃsu.|| ||

Tattha te āyasmanto appa-saddā appakiṇṇā phāsuṃ viharantī ti.|| ||

4. Sādhu sādhu bhikkhave.|| ||

Yathā te mahāsāvakā sammā vyākaramānā vyākareyyuṃ.|| ||

Saddakaṇṭakā hi bhikkhave jhānā vuttā mayā.|| ||

Dasa yime bhikkhave kaṇṭakā.|| ||

 

§

 

Katame dasa?|| ||

5. [1] Pavivekārāmassa Saṅghanikārāmatā kaṇṭako.|| ||

[2] Asubha-nimittānuyogam anuyuttassa subha-nimittānuyogo kaṇṭako.|| ||

[3] Indriyesu gutta-dvārassa visūkadassanaṃ kaṇṭako.|| ||

[4] Brahma-cārissa mātu-gāmo-pavicāro kaṇṭako.|| ||

[5] Paṭhamassa [135] jhānassa saddo kaṇṭako.|| ||

[6] Dutiyassa jhānassa vitakka-vicārā kaṇṭako tatiyassa jhānassa pīti kaṇṭako.|| ||

[7] Tatiyassa jhānassa pīti kaṇṭako.|| ||

[8] Catutthassa jhānassa assāsa-passāsā kaṇṭako.|| ||

[9] Saññā-vedayita-nirodha-samāpattiyā saññā ca vedanā ca kaṇṭako.|| ||

[10] Rāgo kaṇṭako,||
Doso kaṇṭako,||
Moho kaṇṭako.|| ||

Akaṇṭakā bhikkhave viharatha,||
nikkaṇṭakā bhikkhave viharatha.|| ||

Akaṇṭakā bhikkhave Arahanto,||
nikkaṇṭakā bhikkhave Arahanto,||
akaṇṭa nikkaṇṭakā bhikkhave Arahanto ti.|| ||

 


Contact:
E-mail
Copyright Statement