Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 77

Kāka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave asad'Dhammehi samannāgato kāko.|| ||

Katamehi dasahi?|| ||

Dhaṃsī ca,||
pagabbho ca||
tintino ca||
mahagghaso ca||
luddo ca||
akāruṇiko ca||
dubbalo ca||
oravitā ca||
muṭṭhassatī ca||
necayiko ca.|| ||

Imehi kho bhikkhave dasahi asad'Dhammehi samannāgato kāko.|| ||

 

§

 

Evam eva kho bhikkhave dasahi asad'Dhammehi samannāgato pāpa-bhikkhu.|| ||

Katamehi dasahi?|| ||

Dhaṃsī ca,||
pagabbho ca||
tintino ca||
mahagghaso ca||
luddo ca||
akāruṇiko ca||
dubbalo ca||
oravitā ca||
muṭṭhassatī ca||
necayiko ca.|| ||

Imehi kho bhikkhave dasahi asad'Dhammehi samannāgato pāpabhikkhū" ti.|| ||

 


Contact:
E-mail
Copyright Statement