Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 79

Āghāta-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yimāni bhikkhave āghāta-vatthūni.|| ||

Katamāni dasa?|| ||

[1] 'Anattham me acarī' ti āghātaṃ bandhati.|| ||

[2] 'Anattam me caratī' ti āghātaṃ bandhati.|| ||

[3] 'Anattham me carissatī' ti āghātaṃ bandhati.|| ||

[4] 'Piyassa me manāpassa anatthaṃ acari' ti āghātaṃ bandhati.|| ||

[5] 'Piyassa me manāpassa anatthaṃ caratī' ti āghātaṃ bandhati.|| ||

[6] 'Piyassa me manāpassa anatthaṃ carissatī' ti āghātaṃ bandhati.|| ||

[7] 'Appiyassa me amanāpassa atthaṃ acari' ti āghātaṃ bandhati.|| ||

[8] 'Appiyassa me amanāpassa atthaṃ caratī' ti āghātaṃ bandhati.|| ||

[9] 'Appiyassa me amanāpassa atthaṃ carissatī' ti āghātaṃ bandhati.|| ||

[10] Aṭṭhāne ca kuppati.|| ||

Imāni kho bhikkhave dasa āghāta-vatthūnī" ti.|| ||

 


Contact:
E-mail
Copyright Statement