Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 85

Katthi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasma Mahā Cundo Cetīsu viharati sahajātiyaṃ.|| ||

Tatra kho āyasmā Mahā Cundo bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Mahā Cundassa paccassosuṃ.|| ||

Āyasmā Mahā Cundo etad avoca:|| ||

2. "Idh'āvuso bhikkhu katthī hoti vikatthī adhigamesu|| ||

'Ahaṃ paṭhamaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ dutiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ tatiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ catutthaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ [158] Ākāsanañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Viññāṇañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākiñcaññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ saññā-vedayita-nirodhaṃ samāpajjāmi pi vuṭṭhahāmi pī' ti.|| ||

 

§

 

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati||
samanugāhati||
samanubhāsati.|| ||

So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṃ āpajjati,||
vijinaṃ āpajjati,||
anayaṃ āpajjati,||
vyasanaṃ āpajjati,||
anaya-vyasanaṃ āpajjati.|| ||

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca mana-sikaroti,||
kin nu kho āyamāyasmā katthi hoti vikatthi adhigamesu:|| ||

"Ahaṃ paṭhamaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ dutiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ tatiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ catutthaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākāsanañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Viññāṇañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākiñcaññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ saññā-vedayita-nirodhaṃ samāpajjāmi pi vuṭṭhahāmi pī" ti?|| ||

 

§

 

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca pajānāti.|| ||

Dīgha-rattaṃ kho pana ayam āyasmā,||
khaṇḍa-kārī||
chidda-kārī||
sabala-kārī||
kammāsa-kārī||
na santata-kārī||
na santata-vuttī sīlesu.|| ||

Dussīlo āyam āyasmā,||
du-s-sīlyaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Assaddho kho pana ayam āyasmā,||
assaddhiyaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Appassuto kho pana ayam āyasmā,||
anācāro, appasaccaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam [159] etaṃ.|| ||

Dubbaco kho pana ayam āyasmā,||
do-vacassatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Pāpamitto kho pana ayam āyasmā,||
pāpa-mittatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Kusīto kho pana ayam āyasmā,||
kosajjaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Muṭṭha-s-sati kho pana ayam āyasmā,||
muṭṭhasaccaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Kuhako kho pana ayam āyasmā,||
kuhanā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Dubbharo kho pana ayam āyasmā,||
dubbharatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Duppañño kho pana ayam āyasmā,||
duppaññatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

 

§

 

3. Seyyathā pi āvuso sahāyako sahāyakaṃ evaṃ vadeyya:|| ||

'Yadā te samma dhanena dhanakaraṇīyaṃ assa,||
yācissasi maṃ dhanaṃ,||
dassāmi te dhanan' ti.|| ||

So kismiñci-d-eva dhanakaraṇīye samuppanne sahāyako sahāyakaṃ evaṃ vadeyya:|| ||

"Attho me samma dhanena,
dehi me dhanan" ti.|| ||

So evaṃ vadeyya:|| ||

"Tena hi samma idha khanāhī" ti.|| ||

So tatra khananto nādhigaccheyya,
so evaṃ vadeyya:|| ||

"Alikaṃ maṃ samma avaca,||
tucchakaṃ maṃ samma avaca:|| ||

"Idha khanāhī" ti.|| ||

So evaṃ vadeyya|| ||

"Nāhaṃ taṃ samma alikaṃ avacaṃ,||
tucchakaṃ avacaṃ,||
tena hi samma idha khanāhī" ti.|| ||

So tatra pi khananto nādhigaccheyya,||
so evaṃ vadeyya|| ||

"Alikaṃ maṃ samma avaca,||
tucchakaṃ maṃ samma avaca:|| ||

'Idha khanāhī' ti.|| ||

So evaṃ vadeyya|| ||

"Nāhaṃ taṃ samma alikaṃ avacaṃ,||
na tucchakaṃ [160] avacaṃ,||
tena hi samma idha khanāhī, ti.|| ||

So tatra pi khananto nādhigaccheyya,||
so evaṃ vadeyya|| ||

"Alikaṃ maṃ samma avaca,||
tucchakaṃ maṃ samma avaca:|| ||

'Idha khanāhī' ti.|| ||

So evaṃ vadeyya|| ||

"Nāhaṃ taṃ samma alikaṃ avacaṃ,||
tucchakaṃ avacaṃ,||
api ca aham'eva ummādaṃ pāpuṇiṃ cetaso vipariyāyan" ti.|| ||

 

§

 

Evam eva kho āvuso bhikkhu katthī vikatthī adhigamesu|| ||

"Ahaṃ paṭhamaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ dutiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ tatiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ catutthaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākāsanañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Viññāṇañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākiñcaññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ saññā-vedayita-nirodhaṃ samāpajjāmi pi vuṭṭhahāmi pī" ti.|| ||

 

§

 

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati||
samanugāhati||
samanubhāsati.|| ||

So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṃ āpajjati,||
vijinaṃ āpajjati,||
anayaṃ āpajjati,||
vyasanaṃ āpajjati,||
anaya-vyasanaṃ āpajjati.|| ||

 

§

 

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca mana-sikaroti,||
kin nu kho āyamāyasmā katthi hoti vikatthi adhigamesu:|| ||

"Ahaṃ paṭhamaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ dutiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ tatiyaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ catutthaṃ-jhānaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākāsanañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Viññāṇañ-c'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ Ākiñcaññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ N'eva-saññā-nā-saññ'āyatanaṃ samāpajjāmi pi vuṭṭhahāmi pi.|| ||

Ahaṃ saññā-vedayita-nirodhaṃ samāpajjāmi pi vuṭṭhahāmi pī" ti?|| ||

 

§

 

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca pajānāti.|| ||

[161] Dīgha-rattaṃ kho pana ayam āyasmā,||
khaṇḍa-kārī||
chidda-kārī||
sabala-kārī||
kammāsa-kārī||
na santata-kārī||
na santata-vuttī sīlesu.|| ||

Dussīlo āyam āyasmā,||
du-s-sīlyaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Assaddho kho pana ayam āyasmā,||
assaddhiyaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Appassuto kho pana ayam āyasmā,||
anācāro, appasaccaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Dubbaco kho pana ayam āyasmā,||
do-vacassatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Pāpamitto kho pana ayam āyasmā,||
pāpa-mittatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Kusīto kho pana ayam āyasmā,||
kosajjaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Muṭṭha-s-sati kho pana ayam āyasmā,||
muṭṭhasaccaṃ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Kuhako kho pana ayam āyasmā,||
kuhanā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Dubbharo kho pana ayam āyasmā,||
dubbharatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Duppañño kho pana ayam āyasmā,||
duppaññatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

So vat'āvuso bhikkhu ime dasa-dhamme a-p-pahāya imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

So vat'āvuso bhikkhu ime dasa dhamme pahāya imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjatīti ṭhāname taṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement