Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 88

Akkosaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[169]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo so bhikkhave bhikkhu akkosaka paribhāsako ariy'ūpavādī sabrahma-cārīnaṃ,||
aṭṭhānam etaṃ anavakāso,||
yaṃ so dasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na niga-c-cheyya.|| ||

Katamesaṃ dasannaṃ?|| ||

3. [1] Anadhigataṃ nādhigacchati,||

[2] adhigatā parihāyati,||

[3] Sad'Dhammassa na vodāyati||

[4] Sad'Dhammesu vā adhimāniko hoti,||

[5] anabhirato vā Brahma-cariyaṃ carati,||

[6] aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjati,||

[7] gāḷhaṃ vā rog'ātaṅkaṃ phusati,||

[8] ummādaṃ vā pāpuṇāti cittakkhepaṃ,||

[9] sammūḷho kālaṃ karoti,||

[10] kāyassa bhedā param maraṇā apāyaṃ,||

duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yo so bhikkhave bhikkhu akkosaparibhāsako ariy'ūpavādī sabrahma-cārīnaṃ,||
aṭṭhānam etaṃ avakāso,||
yaṃ so imesaṃ dasannaṃ vyasanānaṃ aññataraṃ vyasanaṃ na nigaccheyyā" ti.

 


Contact:
E-mail
Copyright Statement