Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 109

Vamana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Tikicchakā bhikkhave vamanaṃ denti pitta-samuṭṭhānānam pi ābādhānaṃ paṭighātāya,||
semha-samuṭṭhānānam pi ābādhānaṃ paṭighātāya,||
vāta-samuṭṭhānānam pi ābādhānaṃ paṭighātāya,||
atth'etaṃ bhikkhave vamanaṃ n'etaṃ n'atthi ti vadāmi.|| ||

Tañ ca kho etaṃ bhikkhave vamanaṃ sampajjati pi,||
virajjati pi.|| ||

Ahañ ca kho bhikkhave ariyaṃ vamanaṃ desissāmi,||
yaṃ vamanaṃ sampajjatiyeva no vipajjati,||
yaṃ vamanaṃ āgamma jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti maraṇa-dhammā sattā maraṇena parimuccanti,||
[220] soka-parideva-dukkha-domanass'upāyāsadhammā sattā soka parideva dukkha-domanass'upāyāsehi parimuccanti.|| ||

Taṃ sunātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Katamañ ca taṃ bhikkhave ariyaṃ vamanaṃ,||
yaṃ vamanaṃ āgamma jāti dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti,||
maraṇa dhammā sattā maraṇena parimuccanti,||
soka-parideva dukkha-domanass'upāyāsadhammā sattā soka-parideva dukkha-domanassu pāyāsehi parimuccanti?|| ||

Sammā-diṭṭhikassa bhikkhave micchā-diṭṭhi vantā hoti,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-saṅkappassa bhikkhave micchā-saṃkappo vantā hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanki.|| ||

Sammā-vācassa bhikkhave micchā-vācā vantā hoti,||
ye ca micchā-vācā-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-kammantassa bhikkhave micchā-kammanto vantā hoti,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā ājīvassa bhikkhave micchā ājīvo vantā hoti,||
ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vāyāmassa bhikkhave micchā-vāyāmo virito hoti,||
ye ca micchā-vāyāma-paccayā anete pāpatā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-satissa bhikkhave micchā-sati vantā hoti,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvakā pāripūriṃ gacchanti.|| ||

[219] sammā-samādhissa bhikkhave micchā-samādhi vantā hoti,||
ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-ñāṇissa bhikkhave micchā-ñāṇaṃ virittaṃ hoti,||
ye ca micchā-ñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vimuttissa bhikkhave micchā-vimutti vantā hoti,||
ye ca micchā-vimutti paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Idaṃ kho taṃ bhikkhave ariyaṃ vamanaṃ,||
yaṃ vamanaṃ sampajjati.|| ||

Ye ca no vipajjati.|| ||

Yaṃ vamanaṃ āgamma jāti-dhammā sattā jātiyā parimuccanti||
jarā-dhammā sattā jarāya parimuccanti||
maraṇa-dhammā sattā maraṇena parimuccanti,||
soka-parideva dukkha-domanass'upāyāsadhammā sattā soka-parideva-dukkha-domanass'upāyāsehi parimuccantī ti.|| ||

 


Contact:
E-mail
Copyright Statement