Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 112

Dutiya Asekha (Asekhiya-Dhamma) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[222]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasa ime bhikkhave asekhiyā dhammā.|| ||

Katame dasa?|| ||

Asekhā sammā-diṭṭhiyā,||
asekho sammā-saṅkappena,||
asekhā sammā-vācāya,||
asekho sammā-kammantena,||
asekho sammā-ājīvena,||
asekho sammā-vāyāmena,||
asekhā sammā-satiyā,||
asekho sammā-samādhinā,||
asekho sammā-ñāṇena,||
asekhā sammā-vimuttiyā.|| ||

Ime kho bhikkhave dasa asekhiyā dhammā" ti.|| ||

 


Contact:
E-mail
Copyright Statement