Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Dasaka-Nipāta
XII: Paccorohaṇi-Vagga

Sutta 114

Dutiya Adhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[223]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Adhammo ca bhikkhave veditabbo Dhammo ca,||
anattho ca veditabbo attho ca||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabbaṃ.|| ||

 

§

 

Katamo ca bhikkhave adhammo,||
katamo ca Dhammo,||
katamo ca anattho||
katamo ca attho?|| ||

3. Micchā-diṭṭhi bhikkhave adhammo,||
sammā-diṭṭhi Dhammo,||
ye va micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

2. Micchā-saṅkappo bhikkhave adhammo,||
sammā-saṅkappo Dhammo,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti, ayaṃ attho.|| ||

3. Micchā-vācā bhikkhave adhammo,||
sammā-vācā Dhammo,||
ye ca micchā-vācā paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

4. Micchā-kammanto bhikkhave adhammo,||
sammā-kammanto Dhammo,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
[224] ayaṃ anattho,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

5. Micchā ājīvo bhikkhave adhammo,||
sammā ājīvo Dhammo,||
ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

6. Micchā-vāyāmo bhikkhave adhammo,||
sammā-vāyāmo Dhammo,||
ye ca micchā-vāyāma-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

7. Miccachāsati bhikkhave adhammo,||
sammā-sati Dhammo,||
ye ca micchā-sati paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

8. Micchā-samādhi bhikkhave adhammo,||
sammā-samādhi Dhammo,||
ye ca micchā samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

9. Micchā-ñāṇaṃ bhikkhave adhammo,||
sammā-ñāṇaṃ Dhammo,||
ye ca micchā ñāṇa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

10. Micchā-vimutti bhikkhave adhammo,||
sammā-vimutti Dhammo,||
ye ca micchā vimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
ayaṃ anattho,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti,||
ayaṃ attho.|| ||

 

§

 

Adhammo ca bhikkhave veditabbo Dhammo ca,||
anattho ca veditabbo attho ca||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabbaṃ.|| ||

Iti yaṃ taṃ vuttaṃ||
idam etaṃ paṭicca vuttan" ti.|| ||

 


Contact:
E-mail
Copyright Statement