Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 120

Dutiya Paccorohaṇī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2326]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ariyaṃ kho bhikkhave paccorohaṇiṃ desissāmi.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī.|| ||

 

§

 

Katamā ca bhikkhave ariyā paccorohaṇī?|| ||

Idha bhikkhave, ariya sāvako itī paṭisañcikkhati:|| ||

'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||

So iti paṭisaṅkhāya micchā-diṭṭhiṃ pajahati,||
micchā-diṭṭhiyā paccorohati.|| ||

'Micchā-saṅkappassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||

So iti paṭisaṅkhāya micchā-saṅkappaṃ pajahati, micchā-saṅkappā paccorohati.|| ||

'Micchā-vācāya kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-vācaṃ pajahati, micchā-vācāya paccorohati.|| ||

'Micchā-kammantassa kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-kammantaṃ pajahati, micchā-kammantā paccorohati.|| ||

'Micchā-ājīvassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-ājīvaṃ pajahati, micchā-ājīvā paccorohati.|| ||

'Micchā-vāyāmassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-vāyāmaṃ pajahati, micchā-vāyāmā paccorohati.|| ||

'Micchā-satiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-satiṃ pajahati, micchā-satiyā paccorohati.|| ||

'Micchā-samādhissa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-samādhiṃ pajahati, micchā-samādhimhā paccorohati.|| ||

'Micchā-ñāṇassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-ñāṇaṃ pajahati, micchā-ñāṇā paccorohati.|| ||

'Micchā-vimuttiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-vimuttiṃ pajahati, micchā-vimuttiyā paccorohati.|| ||

Ayaṃ vuccati bhikkhave ariyā paccorohaṇī" ti.|| ||

 


Contact:
E-mail
Copyright Statement