Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 121

Pubbaṅgama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Suriyassa bhikkhave udayato etaṃ pubbaṅ-gamaṃ etaṃ pubba-nimittaṃ yad idaṃ aruṇaggaṃ.|| ||

Evam eva kho bhikkhave kusalānaṃ dhammānaṃ etaṃ pubbaṅ-gamaṃ,||
etaṃ pubba-nimittaṃ,||
yad idaṃ sammā-diṭṭhi.|| ||

 

§

 

Sammā-diṭṭhissa bhikkhave sammā saṅkappo pahoti.|| ||

Sammā-saṅkappassa sammā-vācā pahoti.|| ||

Sammā-vācassa sammā-kammanto pahoti.|| ||

Sammā-kammantassa sammā-ājīvo pahoti.|| ||

Sammā-ājīvassa sammā-vāyāmo pahoti.|| ||

Sammā-vāyāmassa sammā-sati pahoti.|| ||

Sammā-satissa sammā-samādhi [237] pahoti.|| ||

Sammā-samādhissa sammā-ñāṇaṃ pahoti.|| ||

Sammā-ñāṇissa sammā-vimutti pahotī ti.|| ||

 


Contact:
E-mail
Copyright Statement