Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XIV: Sādhu-Vagga

Sutta 135

Ariya-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[241]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ariya-Dhammañ ca vo bhikkhave desissāmi anariya-dhammañ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave anariyo dhammo?

Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi,||
micchā-ñāṇaṃ,||
micchā-vimutti.|| ||

Ayaṃ vuccati bhikkhave 'anariyo-dhammo'.|| ||

 

§

 

Katamañ ca bhikkhave Ariyo-Dhammo?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi,||
sammā-ñāṇaṃ,||
sammā-vimutti.|| ||

Ayaṃ vuccati bhikkhave 'Ariyo Shammo'." ti|| ||

 


Contact:
E-mail
Copyright Statement