Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 176

Cunda Kammara-Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[263]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Pāvāyaṃ viharati Cundassa kammāraputtassa Ambavane.|| ||

Atha kho Cundo kammāraputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Cundaṃ kammāraputtaṃ Bhagavā etad avoca:|| ||

2. "Kassa no tvaṃ Cunda soceyyāni rocesī" ti?|| ||

"Brāhmaṇā bhante pacchābhūmakā kamaṇḍalukā sevālamālikā aggi-paricārakā udakorohakā soceyyāni paññāpenti||
tes'āhaṃ soceyyāni rocemī" ti.|| ||

"Yathā kathaṃ pana Cunda,||
brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññā-pentī" ti?|| ||

"Idha bhante brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā,||
te sāvake evaṃ samādapenti:|| ||

'Ehi tvaṃ ambho purisa,||
kālass'eva vṭṭhahanto'va sayanamhā paṭhaviṃ āmaseyyāsi;||
no ce paṭhaviṃ āmaseyyāsi,||
allāni gomayāni āmaseyyāsi;||
no ce allāni gomayāni āmaseyyāsi,||
haritāni tiṇāni āmaseyyāsi;||
no ce haritāni tiṇāni āmaseyyāsi,||
aggiṃ paricareyyāsi;||
no ce aggiṃ paricareyyāsi,||
pañjaliko ādiccaṃ namasseyyāsi;||
no ce pañjaliko ādiccaṃ namasseyyāsi,
sāyatatiyakaṃ udakaṃ oroheyyāsī' ti.|| ||

Evaṃ kho bhante brāhmaṇā Pacchābhūmakā kamaṇḍalukā sevālamālikā aggi-paricārakā udakorohakā soceyyāni paññāpenti,||
tes'āhaṃ soceyyāni rocemī" ti.|| ||

"Aññathā kho Cunda brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggi-paricārakā udakorohakā soceyyāni paññāpenti,||
aññathā ca [264] pana ariyassa vinaye soceyyaṃ hotī" ti.|| ||

"Yathā kathaṃ pana bhante ariyassa vinaye soceyyaṃ hoti?|| ||

Sādhu me bhante Bhagavā tathā dhammaṃ desetu,||
yathā ariyassa vinaye soceyyaṃ hotī" ti.|| ||

"Tena hi Cunda suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho Cundo kammāraputto Bhagavato paccassosī.|| ||

Bhagavā etad avoca:|| ||

 

§

 

3. "Tividhaṃ kho Cunda kāyena asoceyyaṃ hoti,||
catubbidhaṃ vācāya asoceyyaṃ hoti,||
tividhaṃ manasā asoceyyaṃ hoti.|| ||

 

§

 

Kathañ ca Cunda tividhaṃ kāyena asoceyyaṃ hoti?|| ||

4. Idha Cunda ekacco pāṇ-ā-tipātī hoti||
luddo lohitapāṇī hatapahaṭe niviṭṭho adayā-panno sabba-pāṇa-bhūtesu.|| ||

Adinn'ādāyī hoti yaṃ taṃ parassa para-citt'ūpakaraṇaṃ gāmagataṃ vā||
arañña-gataṃ va,||
taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti,|| ||

Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho Cunda tividhaṃ kāyena asoceyyaṃ hoti.|| ||

 

§

 

Kathañ ca Cunda catubbidhaṃ vācāya asoceyyaṃ hoti?|| ||

5. Idha Cunda ekacco musā-vādī hoti,||
sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho|| ||

'Eh'ambho purisa yaṃ jānāsi,||
taṃ vadehī' ti.|| ||

So ajānaṃ vā 'Āhaṃ jānāmī' ti,||
jānaṃ vā āha 'Na jānāmī' ti,||
apassaṃ vā āha 'Passāmī' ti,||
passaṃ vā āha 'Na passāmī' ti.|| ||

Iti [265] attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco hoti,||
ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā hoti||
akālena anapadesaṃ aparayantavatiṃ anattha-saṃhitaṃ.|| ||

Evaṃ kho Cunda catubbidhaṃ vācāya asoceyyaṃ hoti.|| ||

 

§

 

Kathañ ca Cunda tividhaṃ manasā asoceyyaṃ hoti?|| ||

5. Idha Cunda ekacco abhijjhālū hoti,||
yaṃ taṃ parassa para-citt'ūpakaraṇa taṃ abhijjhitā hoti|| ||

'Aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Vyāpanna-citto hoti,||
padu-ṭ-ṭhamana-saṅkappo.|| ||

'Ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā' ti.|| ||

Micchā-diṭṭhiko hoti,||
viparīta-dassano:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho Cunda tividhaṃ manasā asoceyyaṃ hotī.|| ||

[266] 6. Ime kho Cunda dasa akusala-kamma-pathā.|| ||

 

§

 

Imehi kho Cunda dasahi akusalehi kamma-pathehi samannāgato kālass'eva vuṭṭhahanto va||
sayanambhā paṭhaviñ ce pi āmasati,||
asuci yeva hoti.|| ||

No ce pi paṭhaviṃ āmasati,||
asuci yeva hoti.|| ||

Allāni ce pi gomayāni āmasati,||
asuci yeva hoti.|| ||

No ce pi allāni gomayāni āmasati,||
asuci yeva hoti.|| ||

Haritāni ce pi tiṇāni āmasati,||
asuci yeva hoti.|| ||

No ce pi no ce pi haritāni tiṇāni,||
āmasati asuci yeva hoti.|| ||

Aggiñ ce pi paricarati,||
asuci yeva hoti.|| ||

No ce pi aggiṃ paricarati,||
asuci yeva hoti.|| ||

Pañjaliko ce pi ādiccaṃ namassati,||
asuci yeva hoti.|| ||

No ce pi pañjaliko ādiccaṃ namassati,||
asuci yeva hoti.|| ||

Sāyatatiyakañ ce pi udakaṃ orohati,||
asuci yeva hoti.|| ||

No ce pi sāyatatiyakaṃ udakaṃ orohati,||
asuci yeva hoti.|| ||

Taṃ kissa hetu?|| ||

Ime Cunda dasa akusala-kamma-pathā asuci yeva honti,||
asuci karaṇā ca.|| ||

Imesaṃ pana Cunda dasannaṃ akusalānaṃ kamma-pathānaṃ samannā-gamana-hetu Nirayo paññāyati,||
tiracchāna-yoni paññāyati,||
petti-visayo paññāyati,||
yā vā pan'aññā pi kāci duggatiyo.|| ||

 

§

 

7. Tividhaṃ kho Cunda kāyena soceyyaṃ hoti,||
catubbidhaṃ vācāya soceyyaṃ hoti,||
tividhaṃ manasā soceyyaṃ hoti.|| ||

 

§

 

Kathaṃ Cunda tividhaṃ kāyena soceyyaṃ hoti?|| ||

8. Idha Cunda ekacco pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā,||
na taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||

Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā [267] antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu na cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho Cunda tividhaṃ kāyena soceyyaṃ hoti.|| ||

 

§

 

Kathañ ca Cunda catubbidhaṃ vācāya soceyyaṃ hoti?|| ||

9. Idha Cunda ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho:|| ||

'Ehambho purisa yaṃ jānāsi,||
taṃ vadehī' ti.|| ||

So ajānaṃ vā 'Āhaṃ na jānāmī' ti,||
jānaṃ vā 'Āhaṃ jānāmī' ti,||
apassaṃ vā 'Āhaṃ na passāmī' ti,||
passaṃ vā 'Āhaṃ passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||

Pisunā vācaṃ pahāya pisunāya vācāya paṭivirato hoti.|| ||

Na ito sutvā amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Evaṃ kho Cunda catubbidhaṃ vācāya soceyyaṃ hoti.|| ||

 

§

 

Kathañ ca Cunda tividhaṃ manasā soceyyaṃ hoti?|| ||

10. Idha Cunda ekacco anabhijjhālū hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ,||
taṃ anābhijjhitā hoti:|| ||

'Aho vata yaṃ parassa taṃ mama assā' ti.|| ||

Avyāpanna-citto hoti appa-duṭṭhamana-saṃkappo:|| ||

'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṃ pariharantu' ti.|| ||

Sammā-diṭṭhiko [268] hoti aviparīta-dassano:|| ||

'Atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ lokā atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi satto opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imaṃ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho Cunda tividhaṃ manasā soceyyaṃ hoti.|| ||

11. Ime kho Cunda dasa kusalakamma-pathā.|| ||

 

§

 

Imehi kho Cunda dasahi kusalehi dhammapathehi samannāgato kālass'eva vṭṭhahanto'va sayanambhā paṭhaviṃ ce pi āmasati,||
suci yeva hoti.|| ||

No ce pi paṭhaviṃ āmasati,||
suci yeva hoti.|| ||

Allāni ce pi gomayāni āmasati,||
suci yeva hoti.|| ||

No ce pi allāni gomayāni āmasati,||
suci yeva hoti.|| ||

Haritāni ce pi tiṇāni āmasati,||
suci yeva hoti.|| ||

No ce pi haritāni tiṇāni āmasati,||
suci yeva hoti.|| ||

Aggiñ ce pi paricarati,||
suci yeva hoti.|| ||

No ce pi aggiṃ paricarati,||
suci yeva hoti.|| ||

Pañjaliko ce pi ādiccaṃ namassati,||
suci yeva hoti.|| ||

No ce pi pañjaliko ādiccaṃ namassati,||
suci yeva hoti.|| ||

Sāyatatiyakañ ce pi udakaṃ orohati,||
suci yeva hoti.|| ||

No ce pi sāyatatiyakaṃ udakaṃ orohati,||
suci yeva hoti.|| ||

Taṃ kissa hetu?|| ||

Ime Cunda dasa kusalakamma-pathā suci yeva honti,||
sucikaraṇā ca.|| ||

Imesañ ca pana Cunda dasannaṃ kusalānaṃ kamma-pathānaṃ samannā-gamana-hetu devā paññāyanti,||
manussā paññāyanti,||
yā vā pan'aññā pi kāci sugatiyo" ti.|| ||

 

§

 

12. Evaṃ vutte Cundo kammāraputto Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bhante!

Abhikkantaṃ bhante!

Seyyathā pi bhante,||
nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya 'cakkhu-manto rūpāni dakkhin' ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu Saṅghañca.|| ||

Upāsakaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement