Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVIII: Sādhu-Vagga

Suttas 178-188

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

Sutta 178

Sādhu Suttaṃ

[178.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sādhuñ ca vo bhikkhave desissāmi,||
asādhuñ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ [274] bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave asādhu?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave asādhu.|| ||

Katamañ ca bhikkhave sādhu?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sādhū" ti.|| ||

 


 

Sutta 179

Ariyadhamma Suttaṃ

[179.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ariya-Dhammañ ca vo bhikkhave desissāmi anariya-Dhammañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Katamañ ca bhikkhave anariyo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave anariyo dhammo.|| ||

Katamañ ca bhikkhave ariyo Dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave ariyo dhammo" ti.|| ||

 


 

Sutta 180

Kusala Suttaṃ

[180.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Kusalañ ca vo bhikkhave desissāmi akusalañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave akusalaṃ?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave akusalaṃ.|| ||

[275] Katamañ ca bhikkhave kusalaṃ?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave kusalaṃ" ti.|| ||

 


 

Sutta 181

Attha Suttaṃ

[181.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atthañ ca vo bhikkhave desissāmi anatthañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave anattho?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave anattho.|| ||

Katamañ ca bhikkhave attho?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave attho" ti.|| ||

 


 

Sutta 182

Dhamma Suttaṃ

[182.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Dhammañ ca vo bhikkhave desissāmi adhammañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave adhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave adhammo.|| ||

Katamañ ca bhikkhave dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave dhammo" ti.|| ||

 


 

Sutta 183

Sāsava Suttaṃ

[183.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāsavañ ca vo bhikkhave dhammaṃ desissāmi, anāsavañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave sāsavo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sāsavo dhammo.|| ||

[276] Katamañ ca bhikkhave anāsavo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave anāsavo dhammo" ti.|| ||

 


 

Sutta 184

Sāvajja Suttaṃ

[184.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Sāvajjañ ca kho bhikkhave dhammaṃ desissāmi, anavajjañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave sāvajjo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sāvajjo dhammo.|| ||

Katamañ ca bhikkhave anavajjo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave anavajjo dhammo" ti.|| ||

 


 

Sutta 185

Tapanīya Suttaṃ

[185.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Tapanīyañ ca vo bhikkhave dhammaṃ desissāmi, atapanīyañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave tapanīyo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave tapanīyo dhammo.|| ||

Katamañ ca bhikkhave atapanīyo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave atapanīyo dhammo" ti.|| ||

 


 

Sutta 186

Ācaya-gāmī Suttaṃ

[186.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Ācaya-gāmiñ ca vo bhikkhave desissāmi, apacaya-gāmiñ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave ācayagāmī dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave ācayagāmī dhammo.|| ||

[277] Katamañ ca bhikkhave apacaya-gāmī dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave apacaya-gāmī dhammo" ti.|| ||

 


 

Sutta 187

Dukkh'udraya Suttaṃ

[187.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dukkh'udrayañ ca vo bhikkhave dhammaṃ desissāmi, sukhudrayañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave dukkh'udrayo dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave dukkh'udrayo dhammo.|| ||

Katamañ ca bhikkhave sukhudrayo dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sukhudrayo dhammo" ti.|| ||

 


 

Sutta 188

Dukkha-vipāka Suttaṃ

[188.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dukkha-vipākañ ca vo bhikkhave dhammaṃ desissāmi, sukha-vipākañ ca.|| ||

Taṃ suṇātha, sādhukaṃ manasi-karotha, bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave dukkha-vipāko dhammo?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave dukkha-vipāko dhammo.|| ||

Katamañ ca bhikkhave sukha vipāko dhammo?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṃ vuccati bhikkhave sukha vipāko dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement