Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XX. Apara-Puggala-Vagga

Sutta 199

Sevitabbādi Dvādasa Suttāni[ed1]

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

Sevitabba

[199.1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato puggalo na sevitabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na sevitabbo.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo sevitabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sevitabbo" ti.|| ||

 


 

Bhajitabbādi

[199.2][pts] "Dasahi bhikkhave samannāgato puggalo na bhajitabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na bhajitabbo.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo bhajitabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bhajitabbo" ti.|| ||

 


 

Payirupāsitabba

[191.3][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo na payirupāsitabbo.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na payirupāsitabbo.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo payirupāsitabbo|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo payirupāsitabbo" ti.|| ||

 


 

Pujja

[199.4][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo na pujjo hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pujjo hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo pujjo hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pujjo hoti" ti.|| ||

 


 

Pāsaṃsa

[199.5][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo na pāsaṃso hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na pāsaṃso hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo pāsaṃso hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo pāsaṃso hoti" ti.|| ||

 


 

Sagārava

[199.6][pts] "Dasahi bhikkhave dhammehi samannāgato agāravo hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato agāravo hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo sagāravo hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sagāravo hoti" ti.|| ||

 


 

Sa-p-paṭissa

[199.7][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo appatisso hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo appatisso hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo sappatisso hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo sappatisso hoti" ti.|| ||

 


 

Ārādhaka

[199.8][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo na ārādhako hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na ārādhako hoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo ārādhako hoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo ārādhako hoti" ti.|| ||

 


 

Visujjhati

[199.9][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo na visujjhati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo na visujjhati.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo visujjhati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo visujjhati" ti.|| ||

 


 

Mānaṃ Adhibhoti

[199.10][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ na ādhibhoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ na ādhibhoti.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo mānaṃ adhibhoti.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo mānaṃ adhibhoti" ti.|| ||

 


 

Paññāya Vaḍḍhati

[199.11][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo paññāya na vaḍḍhati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya na vaḍḍhati.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo paññāya vaḍḍhati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo paññāya vaḍḍhati" ti.|| ||

 


 

Bahuṃ Puññaṃ Pasavati

[199.12][pts] "Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā-vācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ apuññaṃ pasavati.|| ||

Dasahi bhikkhave dhammehi samannāgato puggalo bahuṃ puññaṃ pasavati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavati" ti.|| ||

 


[ed1] This sutta is counted as twelve suttas in Be and Ce which is followed by Bhk. Bodhi; the BJT (apparently a version of Ce expanded and edited to closely follow the PTS) has this as one sutta with 12 divisions; the PTS Pali (Ee) numbers this as one sutta to be expanded as here.

 


Contact:
E-mail
Copyright Statement   Webmaster's Page