Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI. Karajakāya Vagga

Sutta 208

Karajakāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[297]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

"Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi,||
tañ ca kho diṭṭhe'va dhamme upapajjaṃ vā apare vā pariyāye.|| ||

Na tve vāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhass'antakiriyaṃ vadāmi.|| ||

Tatra, bhikkhave, tividhā kāya-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha-vipākā hoti.|| ||

Catubbidhā vacī-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha-vipākā hoti.|| ||

Tividhā mano-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha vipākā hoti.|| ||

 

§

 

2. Kathañ ca bhikkhave tividhā kāya-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha-vipākā hoti?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇabhūtesu.|| ||

Adinn'ādāyī hoti.|| ||

Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā adinnaṃ theyya saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā||
piturakkhitā||
bhāturakkhitā bhaginīrakkhitā||
ñātirakkhitā||
gottarakkhitā||
dhammarakkhitā||
sassāmikā saparidaṇḍā antamaso mālā guṇaparikkhittā pi,||
tathā rūpāsu cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho bhikkhave tividhā kāya kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkakhavipākā hoti.|| ||

 

§

 

3. Kathañ ca bhikkhave catubbidhā vacī-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha vipākā hoti?|| ||

Idha, bhikkhave, ekacco musā-vādī hoti,||
sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakula majjhagato vā abhinīto sakkhipuṭṭho|| ||

'Eh'ambho purisa, yaṃ jānāsi, taṃ vadehī' ti.|| ||

So ajānaṃ vā 'Āhaṃ jānāmī' ti.|| ||

Jānaṃ vā 'Āhaṃ na jānāmi' ti.|| ||

Apassaṃ vā 'Āhaṃ passāmī' ti.|| ||

Passaṃ vā 'Āhaṃ na passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa kiñcikkhahetu vā sampajāna musābhāsitā hoti.|| ||

Pisuna-vāco hoti ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti samaggānaṃ vā bhettā,||
bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandi vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādi,||
anidhāna-vatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyanta-vatiṃ anattha-saṃhitaṃ.|| ||

Evaṃ kho bhikkhave catubbidhā vacī-kammanta sandosa vyāpatti akusala-sañcetanikā dukkh'udrayā dukkha-vipākā hoti.|| ||

4. Kathañ ca bhikkhave tividhā mano-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha-vipākā hoti?|| ||

Idha, bhikkhave, ekacco abhijjhālū hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti:|| ||

'Aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Vyāpanna-citto hoti paduṭṭhamana-saṃkappo|| ||

'Ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ iti vā' ti.|| ||

Micchā-diṭṭhiko hoti viparīta-dassano:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samaggatā,||
sammā paṭipannā,||
ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho bhikkhave tividhā mano-kammanta sandosavyāpatti akusala-sañcetanikā dukkh'udrayā dukkha-vipākā hoti.|| ||

 

§

 

5. Tividha kāya-kammanta sandosavyāpatti akusala-sañcetanikā-hetu vā bhikkhave,||
sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Catubbidha vacī-kammanta sandosavyāpatti akusala-sañcetanikā-hetu vā bhikkhave,||
sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Tividha mano-kammanta sandosavyāpatti akusala-sañcetanikā-hetu vā bhikkhave,||
sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

6. Seyyathā pi, bhikkhave, apaṇṇako maṇi uddhaṃ khitto yena yen'eva patiṭṭhāti,||
suppati-ṭ-ṭhitaṃ yeva patiṭṭhāti.|| ||

Evam eva kho, bhikkhave, tividha kāya-kammanta sandosavyāpatti akusala-sañcetanikā-hetu vā sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Catubbidha vacī-kammanta sando savyāpatti akusala-sañcetanikā-hetu vā sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Tividha mano-kammanta sandosavyāpatti akusala-sañcetanikā-hetu vā sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ Nirayaṃ upapajjanti.|| ||

 

§

 

7. Nāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā vyantībhāvaṃ vadāmi,||
tañ ca kho diṭṭhe'va dhamme upapajje vā apare vā pariyāye.|| ||

Na tvevāhaṃ bhikkhave sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃviditvā dukkhass'antakiriyaṃ vadāmi.|| ||

Tatra, bhikkhave, tividhā kāya-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti,||
catubbidhā vacī-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti,||
tividhā mano-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||

 

§

 

8. Kathañ ca bhikkhave tividhā kāya-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho,||
lajjī dayā-panno sabba-pāṇa-bhūtahit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā,||
na taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti,||
yā tā māturakkhitā,||
piturakkhitā,||
mātā-piturakkhitā,||
bhāturakkhitā bhaginirakkhitā,||
ñātirakkhitā,||
gottarakkhitā,||
dhammarakkhitā,||
sassāmikā saparidaṇḍā antamaso mālāgula parikkhittā pi,||
tathā-rūpāsu na cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho bhikkhave tividhā kāya-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||

 

§

 

9. Kathañ ca bhikkhave catubbidhā vacī-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha vipākā hoti?|| ||

Idha, bhikkhave, ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakula majjhagato vā||
abhinīto sakkhipuṭṭho:|| ||

'Eh'ambho purisa,||
yaṃ jānāhi,||
taṃ vadehī' ti.|| ||

So ajānaṃ vā: 'Āhaṃ na jānāmī' ti.|| ||

Jānaṃ vā, 'Āhaṃ jānāmī' ti.|| ||

Apassaṃ vā, 'Āhaṃ na passāmī' ti.|| ||

Passaṃ vā, 'Āhaṃ passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajāna musā bhāsitā hoti.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti.|| ||

Na ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa sukhā pemaṇīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā hoti,||
kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Evaṃ kho bhikkhave catubbidhā vacī-kammantasampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||

 

§

 

10. Kathañ ca bhikkhave tividhā mano-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti?|| ||

Idha, bhikkhave, ekacco anabhijjhālū hoti,||
yaṃ taṃ parassa para-citt'ūpakaraṇaṃ,||
taṃ anabhijjhitā hoti:|| ||

'Aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Avyāpanna-citto hoti appadu-ṭ-ṭhamana-saṅkappo:|| ||

'Ime sattā averā hontu avyāpajjā anīghā sukhī attāṇaṃ pariharantu' ti.|| ||

Sammā diṭṭhiko hoti aviparīta-dassano:|| ||

'Atthi dinnaṃ||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā,||
sammā paṭipannā,||
yo imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho bhikkhave tividhā mano-kammanta-sampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||

11. Tividha-kāya-kammanta-sampatti kusala-sañcetanikā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Catubbidha vacī-kammanta-sampatti kusala-sañcetanikā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Tividha mano-kammanta-sampatti kusala-sañcetanikā-hetu vā bhikkhave sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

12. Seyyathā pi, bhikkhave, apaṇṇako maṇi uddhaṃ khitto yena yen'eva patiṭṭhāti suppati-ṭ-ṭhitaṃ yeva patiṭṭhāti.|| ||

Evam eva kho bhikkhave tividha kāya-kammanta-sampatti kusala-sañcetanikā-hetu vā sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Catubbidha vacī-kammanta-sampatti kusala-sañcetanikā-hetu vā sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

Tividha mano-kammanta-sampatti kusala-sañcetanikā-hetu vā sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjan" ti.|| ||


Contact:
E-mail
Copyright Statement