Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga

Sutta 209

Adhamma-Cariyā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[301]

[1][pts] Evaṃ me sutaṃ:|| ||

Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Ko nu kho bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti?|| ||

"Adhamma-cariyā||
visama-cariyā hetu||
kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjantī" ti.|| ||

"Ko pana bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa [302] bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti?|| ||

"Dhamma-cariyā||
sama-cariyā hetu||
kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

"Na kho ahaṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi.|| ||

Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu,||
yathā'haṃ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyan" ti.|| ||

"Tena hi brāhmaṇa, suṇāhi, sādhukaṃ mana-sikarohi bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho so brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

2. "Tividhā kho brāhmaṇa, kāyena adhamma-cariyā visama-cariyā hoti.|| ||

Catubbidhā vācāya adhamma-cariyā visama-cariyā hoti.|| ||

Tividhā manasā adhamma-cariyā visama-cariyā hoti.|| ||

 

§

 

Kathañ ca brāhmaṇa, tividhā kāyena adhamma-cariyā visama-cariyā hoti?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti||
luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇabhūtesu.|| ||

Idha pana bhikkhave ekacco adinn'ādāyī hoti yaṃ taṃ parassa para-citt'ūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ va,||
taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti,|| ||

Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu cārittaṃ āpajjitā hoti.|| ||

Evaṃ kho brāhmaṇa, tividhā kāyena adhamma-cariyā visama-cariyā hoti.|| ||

 

§

 

Kathañ ca brāhmaṇa catubbidhā vācāya adhamma-cariyā visama-cariyā hoti?|| ||

Musā-vādī hoti,||
sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho|| ||

'Eh'ambho purisa yaṃ jānāsi,||
taṃ vadehī' ti.|| ||

So ajānaṃ vā 'Āhaṃ jānāmī' ti,||
jānaṃ vā 'Āhaṃ na jānāmī' ti,||
apassaṃ vā 'Āhaṃ passāmī' ti,||
passaṃ vā 'Āhaṃ na passāmī' ti.|| ||

Iti attahetu vā||
parahetu vā||
āmisa-kiñcikkha-hetu vā||
sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco hoti,||
ito sutvā amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṃvaṭṭanikā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṃ vācaṃ bhāsitā hoti||
akālena anapadesaṃ aparayantavatiṃ anattha-saṃhitaṃ.|| ||

Evaṃ kho brāhmaṇa, catubbidhā vācāya adhamma-cariyā visama-cariyā hoti.|| ||

 

§

 

Kathañ ca brāhmaṇa tividhā manasā adhamma-cariyā visama-cariyā hoti:|| ||

Abhijjhālū hoti,||
yaṃ taṃ parassa paracitt'ūpakaraṇa taṃ abhijjhitā hoti|| ||

'Aho vata yaṃ parassa,||
taṃ mama assā' ti.|| ||

Vyāpanna-citto hoti,||
padu-ṭ-ṭhamana-saṅkappo|| ||

'Ime sattā haññantu vā||
bajjhantu vā||
ucchijjantu vā||
vinassantu vā||
mā vā||
ahesuṃ iti vā' ti.|| ||

Micchā-diṭṭhiko hoti,||
viparīta-dassano:|| ||

'N'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho brāhmaṇa, tividhā manasā adhamma-cariyā visama-cariyā hoti.|| ||

Evaṃ adhamma-cariyā visama-cariyā hetu kho brāhmaṇa,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

 


 

Tividhā kho brāhmaṇa, kāyena Dhamma-cariyā sama-cariyā hoti.|| ||

Catubbidhā vācāya Dhamma-cariyā sama-cariyā hoti.|| ||

Tividhā manasā Dhamma-cariyā sama-cariyā hoti.|| ||

 

§

 

Kathañ ca brāhmaṇa, tividhā kāyena Dhamma-cariyā sama-cariyā hoti?|| ||

Idha pana bhikkhave ekacco adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā arañña-gataṃ vā,||
na taṃ adinnaṃ theyya-saṅkhātaṃ ādātā hoti.|| ||

Kāmesu micchā-cāraṃ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||

Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu na cārittaṃ āpajjitā hoti.|| ||

[303] Evaṃ kho brāhmaṇa, tividhā kāyena Dhamma-cariyā sama-cariyā hoti.|| ||

 

§

 

Kathañ ca brāhmaṇa catubbidhā vācāya Dhamma-cariyā sama-cariyā hoti?|| ||

Idha brāhmaṇa ekacco musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho:|| ||

'Ehambho purisa yaṃ jānāsi,||
taṃ vadehī' ti.|| ||

So ajānaṃ vā 'Āhaṃ na jānāmī' ti,||
jānaṃ vā 'Āhaṃ jānāmī' ti,||
apassaṃ vā 'Āhaṃ na passāmī' ti,||
passaṃ vā 'Āhaṃ passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampa- [285] jānamusā bhāsitā hoti.|| ||

Pisunā vācaṃ pahāya pisunāya vācāya paṭivirato hoti.|| ||

Na ito sutvā amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Evaṃ kho bhikkhave catubbidhā vacī-kammantasampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||

 

§

 

Kathañ ca brāhmaṇa tividhā manasā Dhamma-cariyā sama-cariyā hoti?|| ||

Anabhijjhālū hoti,||
yaṃ taṃ parassa paravittūpakaraṇaṃ,||
taṃ anābhijjhitā hoti:|| ||

'Aho vata yaṃ parassa taṃ mama assā' ti.|| ||

Avyāpanna-citto hoti appa-duṭṭhamana-saṃkappo:|| ||

'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṃ pariharantu' ti.|| ||

Sammā-diṭṭhiko hoti aviparīta-dassano:|| ||

'Atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ lokā atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi satto opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imaṃ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Evaṃ kho brāhmaṇa, tividhā manasā Dhamma-cariyā sama-cariyā hoti.|| ||

Evaṃ Dhamma-cariyā sama-cariyā hetu kho brāhmaṇa evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

 

§

 

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu Saṅghañca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Kara-ja-kāya Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement