Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga

Sutta 213

Catuttha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[306]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattārisāya bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi cattārisāya?|| ||

Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte sam-ā-dapeti,||
pāṇ-ā-tipāte ca samanuñño hoti,||
pāṇ-ā-tipātassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca adinn'ādāyī hoti,||
parañ ca adinn'ādāne sam-ā-dapeti,||
adinn'ādāne ca samanuñño hoti,||
adinn'ādānassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca kāmesu micchā-cārī hoti,||
parañ ca kāmesu micchā-cāre sam-ā-dapeti,||
[307] kāmesu micchā-cāre ca samanuñño hoti,||
kāmesu micchā-cārassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca musā-vādī hoti,||
parañ ca musā-vāde sam-ā-dapeti,||
musā-vāde ca samanuñño hoti,||
musā-vādassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca pisunavāco hoti,||
parañ ca pisunāya vācāya sam-ā-dapeti,||
pisunāya vācāya samanuñño hoti,||
pisunāya ca vācāya vaṇṇaṃ bhāsati.|| ||

Attanā ca pharusavāco hoti,||
parañ ca pharusāya vācāya sam-ā-dapeti,||
pharusāya vācāya ca samanuñño hoti,||
pharusāya vācāya ca vaṇṇaṃ bhāsati.|| ||

Attanā ca sampha-p-palāpī hoti,||
parañ ca sampha-p-palāpe sam-ā-dapeti,||
sampha-p-palāpe ca samanuñño hoti,||
sampha-p-palāpassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca abhijjhālū hoti,||
parañ ca abhijjhāya sam-ā-dapeti,||
abhijjhāya ca samanuñño hoti,||
abhijjhāya ca vaṇṇaṃ bhāsati.|| ||

Attanā ca vyāpanna-citto hoti,||
parañ ca vyāpāde sam-ā-dapeti,||
vyāpāde samanuñño hoti,||
vyāpādassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca micchā-diṭṭhiko hoti,||
parañ ca micchā-diṭṭhiyā sam-ā-dapeti,||
micchā-diṭṭhiyā ca samanuñño hoti,||
micchā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave cattārīsāya dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

 

§

 

Cattārīsāya bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi cattārīsāya?|| ||

Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti,||
pāṇ-ā-tipātā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca adinn'ādānā paṭivirato hoti,||
parañ ca adinn'ādānā veramaṇiyā sam-ā-dapeti,||
adinn'ādānā veramaṇiyā ca samanuñño hoti,||
adinn'ādānā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca kāmesu micchā-cārā paṭivirato hoti,||
parañ ca kāmesu micchā-cārā veramaṇiyā sam-ā-dapeti,||
kāmesu micchā-cārā veramaṇiyā ca samanuñño hoti,||
kāmesu micchā-cārā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca musā-vādā paṭivirato hoti,||
parañ ca musā-vādā veramaṇiyā sam-ā-dapeti,||
musā-vādā veramaṇiyā ca samanuñño hoti,||
musā-vādā veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca [308] pisunāya vācāya paṭivirato hoti,||
parañ ca pisunāyā vācāya veramaṇiyā sam-ā-dapeti,||
pisunāya vācāya veramaṇiyā ca samanuñño hoti,||
pisunāyā vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca pharusāya vācāya paṭivirato hoti,||
parañ ca pharusāya vavāya veramaṇiyā sam-ā-dapeti,||
pharusāya vācāya veramaṇiyā ca samanuñño hoti,||
pharusāya vācāya veramaṇiyā ca vaṇṇaṃ bhāsati.|| ||

Attanā ca sampha-p-palāpā paṭivirato hoti,||
parañ ca sampha-p-palāpā veramaṇiyā sam-ā-dapeti,||
sampha-p-palāpā veramaṇiyā ca samanuñño hoti,||
sampha-p-palāpā ca veramaṇiyā vaṇṇaṃ bhāsati.|| ||

Attanā ca anabhijjhālū hoti,||
parañ ca anabhijjhāya sam-ā-dapeti,||
anabhijjhāya ca samanuñño hoti,||
anabhijjhāya ca vaṇṇaṃ bhāsati.|| ||

Attanā ca avyāpanna-citto hoti,||
parañ ca avyāpāde sam-ā-dapeti,||
avyāpāde ca samanuñño hoti,||
avyāpādassa ca vaṇṇaṃ bhāsati.|| ||

Attanā ca sammā-diṭṭhiko hoti,||
parañ ca sammā-diṭṭhiyā sam-ā-dapeti,||
sammā-diṭṭhiyā ca samanuñño hoti,||
sammā-diṭṭhiyā ca vaṇṇaṃ bhāsati.|| ||

Imehi kho bhikkhave cattārīsāya dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement