Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga

Sutta 217

Rāgādi-Peyyālaṃ 1 & 2

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Rāgassa bhikkhave abhiññāya dasa-dhammā bhāvetabbā.|| ||

Katame dasa?|| ||

Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodhasaññā|| ||

Rāgassa bhikkhave abhiññāya ime dasa-dhammā bhavetabbā.|| ||

 

§

 

[310] Rāgassa bhikkhave abhiññāya dasa-dhammā bhāvetabbā.|| ||

Katame dasa?|| ||

Anicca-saññā,||
anatta-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā,||
atthika-saññā,||
puḷavakasaññā,||
vinīlakasaññā,||
vipabbakasaññā,||
vicchiddakasaññā,||
uddhumātakasaññā.|| ||

Rāgassa bhikkhave abhiññāya ime dasa-dhammā bhāvetabbā" ti.|| ||

 


Contact:
E-mail
Copyright Statement